________________
Shri Mahavir Jain Aradhana Kendra
१७८
www.kobatirth.org
सालङ्कारचूडामणी काव्यानुशासने
ww
www
www
प्रतिलभते, स च वस्तुनि समवेतो गोत्वादिरूपः । तदुक्तं वाक्यपदीयेऽपि "नहि गौः स्वरूपेण गौर्नाध्यगौर्गोत्वाभिसम्बन्धात् तु गौः" इति, अयमर्थः - गोपदव्यवहार्यो धर्मी अज्ञातगोत्वकेन धर्मिमात्रस्वरूपेण गौरिति व्यवहारयोग्यो न, नाप्यगौरिति व्यवहारविषयः, गोत्वज्ञानाभावेन तदभावस्याप्यनिर्णयात्, किन्तु गोसमवायादेव स गौरित्याख्यायते व्यवहियते वा । एतदेवं व्याख्यानं रसगङ्गाधरेऽपि द्वितीयानने- " गौः - सास्नादिमान् धर्मी, स्वरूपेण-अज्ञातगोत्वकेन धार्मिक स्वरूपमात्रेण, न गौ::-न गोव्यवहारनिर्वाहकः, नाप्यगौः - नापि गोभिन इति व्यवहारस्य निर्वाहकः, तथा सति दूरादनभिव्यक्तसंस्थानतया गोत्वाग्रहदशायां गौरिति [ प्रथमे ], गोभिन्न इति [ द्वितीये ] व्यवहारः स्यात्, स्वरूपस्याविशेषाद् घटे गौरिति गवि चागौरिति व्यवहारः स्यात्" इति । द्वितीयो गुणरूपश्च लब्धसत्ताकस्य जात्या प्राप्तव्यवहारयोग्यताकस्य वा वस्तुनो विशेषाधानहेतुः, लब्धसत्ताकं हि वस्तु शुक्लादिना रूपेण विशिष्यते सजातीयेभ्यो व्यावर्त्यते, उत्पन्नस्य हि द्रव्यस्य पश्चाद् गुणेन सम्बन्धः, तथा च नैयायिकाः- उत्पन्न द्रव्यं क्षणं निर्गुणं निष्क्रियं च तिष्ठतीति, अयमेव च जातिगुणयोर्भेदः, यत्जातिर्जन्मनैव सह तिष्ठति, गुणश्च पश्चादायाति नश्यति चेति गुणलक्षणं चैवमुक्तं " को नो गुणवचनाद् ” [ ४. १ ४४ ] इति सूत्रे महाभाष्ये
wwwwwww
Acharya Shri Kailassagarsuri Gyanmandir
"
“सत्त्वे निविशतेऽपैति, पृथग्जातिषु दृश्यते । आधेयश्चाक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः ॥” इति,
wwwwwww
एतद्वयाख्यानं तु तत्रत्य कैयटादौ स्पष्टमिहानावश्यकत्वान्न प्रपञ्चितम् । नन्वयं विभागोऽनुपपन्नः, साक्षात् संकेतितो विषयो मुख्य इति लक्षितस्य मुख्यार्थस्य भवान्तरधर्मप्रकारकारक- ज्ञानानुकूलशब्दप्रयोगरूपे विभागे प्रक्रम्यमाणेऽसंकेतितस्य जात्यादेरुक्तेरनवसर प्राप्तत्वात् । न च तत्रापि संकेत इति वक्तुं शक्यम्, मुख्यार्थता सम्पादकाद्य संकेतग्रहस्य प्रवृत्तिनिवृत्तिविषयीभूतायां व्यक्तावेव सम्भवात् व्यवहारेण हि शक्तिग्रहः, व्यवहारश्च प्रवृत्तिनिवृत्तिरूपो व्यक्तावेव, तस्यैव गमनागमनानयनादिसम्बन्धसम्भवादिति चेत् ? अत्राहुः - आनन्त्याद् व्यभिचाराच्च व्यक्तौ संकेतः कर्तुं न शक्यत इति तदुपाधिष्वेव जाति-गुणक्रिया- द्रव्येषु शक्तिः ( संकेतः) स्वीक्रियते । किञ्च व्यक्तिमात्रे संकेतग्रहे
For Private And Personal Use Only