SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ सर्वानुक्रमणी ॥ देवत्यः पारमेष्ट्यो वा ब्राह्मो दैव आध्यात्मिकः ॥११॥ तत्तत्स्थाना अन्यदेवतास्तविभूतयः ॥१२॥ कर्मपृथक्वाद्धि पृथगभिधानस्तुतयो भवंति ॥१३॥ एकैव वा महानात्मा देवता ॥१४॥ स सूर्य इत्याचक्षते ॥१५॥ स हि सर्वभूतात्मा ॥१६॥ तदुक्तमृषिणा सूर्य आत्मा जगतस्तस्थुषश्चेति ॥१७॥ तद्विभूतयोऽन्या देवताः ॥१८॥ तदप्येतदृचोक्तं ॥१९॥ इंद्रं मित्रं वरुणमग्निमाहुरिति ॥२०॥ यथाभिधानं वनुक्रमियामः ॥२१॥ प्रायेणेंद्रे मरुतः ॥२२॥ राज्ञां च दानस्तुतयः ॥२३॥२॥ ___ अथ छंदांसि ॥१॥ गायथुष्णिगनुष्टु बृहतीपंक्तित्रिष्टुजगत्यतिजगतीशक्कर्यतिशक्चर्यष्ट्यत्यष्टिधृत्यतिधृतयः ॥२॥ चतुर्विंशत्यक्षरादीनि चतुरुतराणि ॥३॥ जनाधिकेनैकेन निचुङ्कुरिजौ ॥४॥ हाभ्यां विराट्स्वराजौ ॥५॥ पादपूरणार्थ तु क्षेप्रसंयोगैकाक्षरीभावान्व्यूहेत् ॥६॥ आद्ये तु सप्तवर्गे पादविशेषासंज्ञाविशेषाः ॥७॥ ताननुक्रामंत एवोदाहरिष्यामः ॥॥ विराडूपा विराट्स्थानाश्च बहूना अपि त्रिष्टुभ एवेत्युद्देशः ॥९॥ तत्र दशैकादशहादशाक्षराणां वैराजत्रैष्टुभजागता इति संज्ञाः ॥१०॥ अनादेशेऽष्टाक्षराः पादाः ॥११॥ चतुष्पदाश्चर्चः ॥१२॥३॥ 1W2 reads पारमेष्ट्यो वा after साध्यात्मिकः. 2 ना सन्यास्तद्वि W2, IT. 8 Rigv. I, 115, 1. Rigv. I, 164, 46 (cf. Weber, Ind. Stud. V, p. iv). After this sutra the Vs. Anukr. and MSS. W2, C insert a sloka from the Rigvedapratisakhya (M. M., Rigv.-Prat. cccxxiv, 56): कृतिः प्रकृतिराकृतिविकृतिः संकृतिस्तथा । षष्ठी चाभिकृतिनीम सप्तम्युत्कृतिरुच्यते ॥ MS. Wr has on the margin: कृतिः प्रकृ॰ च्यते. See Weber, Ind. Stud.VIII, p.137. एकेनोनाधिकेन W2. For Private And Personal Use Only
SR No.020440
Book TitleKatyayanas Sarvanvkramani of Rigveda
Original Sutra AuthorN/A
AuthorA A Macdonell
PublisherClarendon Press
Publication Year1886
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy