SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ अथ भगवत्कात्यायनविरचिता सर्वानुक्रमणी ॥ ॥ श्रीगणेशाय नमः ॥ अथ ऋग्वेदाम्नाये शाकलके सूक्तमतीकऋक्संख्यऋषिदेवतछंदांस्यनुक्रमियामो यथोपदेशं। न ह्येतज्ज्ञानमृते श्रौतस्मातकर्मप्रसिद्धिः। मंत्राणां ब्राह्मणायच्छंदोदैवतविद्याजनाध्यापनाभ्यां श्रेयोऽधिगछतीति । एताभ्यामेवानेवंविदो यातयामानि छंदांसि भवंति । स्थाणुं वर्छति गर्ने वा पात्यते प्रमीयते वा पापीयान्भवतीति विज्ञायते ॥१॥ अथ ऋषयः ॥१॥ शतर्चिन आये मंडलेऽत्ये क्षुद्रसूक्तमहासूक्ता मध्यमेषु माध्यमाः ॥२॥ क्वचित्कथंचिदविशेषितं ब्रह्मर्षिमस्त्रियमनुक्तगोत्रमांगिरसं विद्यात्॥३॥ यस्य वाक्यंस ऋषिः॥४॥ या नेनोच्यते सा देवता ॥५॥ यदक्षरपरिमाणं तछंदः ॥६॥ अर्थेप्सव ऋषयो देवताग्छंदोभिरूपाधावन ॥७॥ तिस एव देवताः क्षित्यंतरिक्षधुस्थाना अग्निर्वायुः सूर्य इति ॥॥ एवं व्याहृतयः प्रोक्ता व्यस्ताः॥९॥ समस्तानां प्रजापतिः ॥१०॥ ओंकारः सर्व 1 W1, C, II; ब्राह्मणापेयः W2; ब्राह्मण आर्षेयः I 2. श्रेयो C 81. WI; °च्छति W2, II, I 2, C. भवंत्यधस्तु विपरीते W2, C55,56. W2, I I, C55, 56,81; मच्छति WI, C. GSee Max Miller A.S.L. p. 226, note 2. II, I2 खुद्रसूक्ता. 8 C 81 °रभ्यधावन्. [III. 4.] For Private And Personal Use Only
SR No.020440
Book TitleKatyayanas Sarvanvkramani of Rigveda
Original Sutra AuthorN/A
AuthorA A Macdonell
PublisherClarendon Press
Publication Year1886
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy