SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 164 ॥ वेदार्थदीपिका ॥ मेति च सर्वव्याधिप्रशमनं । गृह्ये हि सूयते । अथ व्याधितस्यातुरस्य यक्ष्मगृहीतस्य वा पळाहुतिश्शरुर्मुचामि त्वा हविषा जीवनाय कमित्येतेनेति । अनादेशादिंद्रो देवता । अत्र बृहद्देवतायां विकल्प उक्तः । ऐंद्राग्नं मन्यते यास्क एके लिंगोक्तदैवतं । इति । नैतदस्ति । अत्रान्येषां मतमुक्तं । स्वयं शौनकस्येंद्रः । एक इत्यादेशाद्रत्वमेवाने नांगीकृतं ॥ १६२. रक्षोहा नाम ब्रह्मपुत्रः । गर्भसंम्रावे गर्भस्य निहितस्य नावे पातविषयभूते तस्य प्रायश्चित्तं समाधायकं । गर्भसमाधानमत्र देवता ॥ १६३. विवृहा नाम काश्यपगोत्रः' । यक्ष्मन्नं । यक्ष्मा क्षयरोगः । तस्य नाशनमस्य वाच्यं ॥ १६४. प्रचेता नामांगिरसः । आदितो वे चतुर्थी चानुष्टुभः । त्रितीया त्रिष्टुप् । पंचमी पंक्तिः। दुःखमनमिति तत्फलमुपचारेणोक्तं । दुःस्वप्ननाशनं ॥ १६५. कपोतो नाम नितिपुत्रः। कपोतेन गृहादेरुपहताभिभवे सति जपहोमाभ्यां प्रायश्चित्तमिदं1 । गृह्येपि सूत्र्यते । कपोतश्चेदगारमुपहन्यादनुपनेद्वा देवाः कपोत इति प्रत्यूचं जुहुयाजपेद्वेति ॥ १६६. कृपभो नाम । वैराजोऽयं शाक्वरो वा । अत्र चाण प्रकृतिस्तु विराट् । वैराजो शक्करो वा । नात्र कैश्विनिरणायि । सपत्ननं । शत्रुनाशनमनेनोच्यते 13 ॥ १६७. तृतीया सोमस्य राज्ञ इत्येषा वरुणधातृविधातृसोमबृहस्पतिलिंगोलदेवता1 ॥ १६. अनिलो नाम वातगोत्रः" । वातानडादिफक 1 ॥ १६९. शबरो नाम कक्षीवगोत्र: । गोदेवायमिदं ॥ 1 गृहे हि सूच्यते P1; गृह्य हि सूत्र्यते 1 4; गृह्ये सूत्र्यते P2, I 2; गृह्यादी सूयते W1. पंच WI. Asv. Grihya-satra, III, vi, 3-4. 4 BD. VIII, 979. W1; एक इत्ययमादेशाद्रत्वमेवानेन खीकृतं I 4 ; एतेष्ट इत्ययमादेशादैद्रत्वमेवानेनाशीहृतं (°त: P2, I 2), PI, P2, I2. मंत्र PI, IA. WI; कश्यपपुत्रः the rest.. यक्ष्म राजयक्ष्मरोगः W1. 9 WI; °हते PI, P2, I 2. 10 PI, P2, I 2 here add: तादोनाच्छव्यमायुघृतमिति शेषः PI; तादा ताछष्ट्य आयुर्घतमितिवन P2, I 2. 11 WI; यथा गृह्ये f P1, P2, I 2. 12 Âsv. Grihya-sútra, III, vii, 7. Instead of this comm., I 4 has कपोतोपहतौ यदि गृझं प्रविशेन । अनेन सूक्तेनाज्यं होतव्यं. 13 शत्रुक्षयकरदेवत्यं I 4, which adds हंतारं शत्रूणामिति लिंगात. 14 धातु in W I only. 15 P1; °तिलि Wr; बृहस्पत्यनुमति° P2, I 2; इत्येपा लिंगोक्तदेवता I 4. 16 P 1, P2, I 4 add वा in the text, with the comm. ऐंद्री वा PI, P2, I 2; पक्षे इंद्र एव देवता I 4. Cp. M. M., vol. vi, p. 24. 17 afanya: W1. 18 This comm. omitted in W1. at does not occur in this Gana. 19 काक्षीवतगोत्रजः Wi. For Private And Personal Use Only
SR No.020440
Book TitleKatyayanas Sarvanvkramani of Rigveda
Original Sutra AuthorN/A
AuthorA A Macdonell
PublisherClarendon Press
Publication Year1886
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy