SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ वेदार्थदीपिका ॥ 163 १४२. शाङ्गी जातितः । शाङ्गा इति पक्षिविशेषस्याख्या। ते चत्वारो दृचाश्च प्रत्येकं कमेण दृचदर्शिनः । तेपामाद्यो जरिता नाम । द्वितीयो द्रोणः । तृतीयः सारिसक्तः । चतुर्थः स्तंबमित्रः ॥६३॥ १४३. अविनीम संख्यस्यापत्यं भौमत्वापवादः । अत्रिरन्यो ह्ययं भौमानुपदेशेषु दर्शनात् ॥ १४४. सुपर्णो नाम तायपुत्रः । अथवोर्ध्वकृशनो नाम यामायनः ॥ १४५. इंद्राण्यपिका। उपनिपासंझं सत् ' सपत्नीबाधनं च। मपत्नी बाध्यतेऽनेन सूक्तेनेह जपादिना । तेनास्य तदेव देवता ॥ १४६. देवमुनि म । इरंमदपुत्रः । अरण्यानों महारण्यार्भिमानिनी देवतां तुष्टाव । हिमारण्ययोर्महत्व इति डोप आनुक च ॥ ___१४७. सुवेदा नाम शिरीषपुत्रः । बाहादित्वादि ॥ १४. पृथुनीम वेनपुत्रः । अणो यन् ॥ १५१. श्रद्धा नामर्पिका। सा च कामायनी'। कामावडादिभ्यः फकि जातिङीष् । गोत्रं च चरणैः सहेति जातिवं ॥ १५३. देवजामयः । देवानां स्वसृभूता इंद्रमातरो नामर्पिकाः ॥ १५५. अलक्ष्मीनं । अलक्ष्मीनाशकं10 सूक्तं जपहोमादिभिस्विदं । तत्राद्योपांत्ययोरशीनाश एव प्रकीर्तितः ॥१॥ द्वितीया च ततीया च ब्रह्मणस्पतिदेवते । उपाद्ये इति किं नोक्तमिति चेत्पृच्छ तं मुनिं ॥२॥ १५७. भुवननामाप्त्यपुत्रः । अथवा भुवनस्य पुत्रः साधनसंज्ञः। द्विपदया व्याप्नं द्वैपदं । विंशत्यधारा विराजो मा भूवनिति त्रैष्टुभमित्युक्तं । श्रूयते हि । इमा नु कं भुवना सीपधामेति द्विपदाः शंसतीति ॥ *१५t. चतुनीम सूर्यपुत्रः । सौर्य इति मानवनिवृत्त्यर्थ । चक्षुर्मानव इति युक्तं ॥ १५९. पुलोमतनया शची नामेंद्रस्य महिपृषिका भूत्वा स्वयमात्मानमेव तुष्टाव स्तुतवतो ॥ १६१. यक्ष्मनाशनो नाम प्रजापतिपुत्रः । राजयक्ष्मानमिदं । राजयक्ष्मा क्षयव्याधिः । राजय114°*: in text, &: in comm. 2 प्वद° 14. Cp. comm. to v,76. 3 °कृशानो P2, I 2. 4WI; उपनिषत्संज्ञमिदं । उपनिषत्संज्ञकमिदं P2; उपनिपत रहस्यविद्यासंज्ञमिदं PI. WI, I 4; महारण्यामति° PI, P2, I 2. Cp. Pan. IV, i, 49. कामायिनी I 4, text and comm.; PI comm. काम does not occur in the Gana 731F (B.'s Pânini). See kârikâ quoted in B.'s Pân., vol. ii, p.462. 10 WI; अश्रीनं नाशकरं the rest. 11 Ait. Br. V, xix, 12. 12 In shtra on IX, 106. 13 पत्नी WI. For Private And Personal Use Only
SR No.020440
Book TitleKatyayanas Sarvanvkramani of Rigveda
Original Sutra AuthorN/A
AuthorA A Macdonell
PublisherClarendon Press
Publication Year1886
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy