SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir IIO ॥ वेदार्थदीपिका॥ महाराना भासुरित्यनेन । बोधदिति दृचेन सोमकः स्तूयत एष वामिति हृचेनाश्विनौ स्तूयेते शिष्टाभिः षड्भिरग्निः स्तूयते ॥ १६. रेंद्रमिति मंडलादिष्वाग्नेयावध्यर्थे ॥ १७. असिनयां यजमान इत्येकपदा दशाक्षरा। विंशतिका द्विपदा विराजस्तदर्धमेकपदे त्युक्तं ॥ १. अत्र। गर्भस्थो ज्ञानसंपन्नो' वामदेवो महामुनिः। मतिं चक्रे न जायेयं योनिदेशातु मातृतः॥१॥ किंतु पाश्वोदितति ज्ञात्वास्य जननी विद । दथ्यौ शांत्यै शची देवीमदितिं विंद्रमातरं ॥२॥ अदितिस्विंद्रसहिता गर्भिणीमभ्यगाहने। अदितींद्रवामदेवाः संवादमय चक्रिरे ॥३॥ संवाद इति सूत्रेण कथा सैषात्र" सूच्यते । नोक्तो वक्तृविशेषोऽत्र युपदेशेष्वनुक्तितः ॥ अर्थतस्ववगंतव्यो वभेद इति स्थितिः॥४॥ इंद्रोऽदितिषिश्चास्मिन्मियः सूक्ते समूदिरे । गर्ने शयानं सुचिरं मातुर्गीदनिर्गतं ॥५॥ वामदेवं प्रति ब्रूत आद्ययची शतक्रतुः । द्वितीयादिभिरपर्चेपिरवाह पंचभि:10 ॥६॥ न ही न्वस्येति सप्त स्युरर्धी अदितेर्वचः। ममञ्चन त्वा युवतिरित्यूचः पंच वै मुनेः॥७॥ दौर्गत्यशांतिमत्राह वामदेवस्तांत्यया। एवमर्याद्वक्तृभेद इति बचशासनं ॥४॥ अर्थो1 विवेकस्पष्टत्वादुपदेशेषु नेरितः । ऋषिदैवतसिद्य विवेकवेऽर्थ इतिः ॥९॥२१॥ - 1 Ait. Br. VII, xxxiv, 9. Introd. $ 12, 9. ३०पूर्णो WI. W1; पश्चादितश्चेति I 4; पार्थादितिश्चेति PI, P2, I 2. 5 WI; ज्ञात्वा तु the rest PI, P2, I 2; सूक्तेन I 4; वाक्येन WI. WI, I 4; °नुसू° P2, 128 °वसूयते P1. In place of this sloka W 1 and P I have the following half sloka : wegala featurais: पंच वै मुनेः; I A has it as well. Wr omits the three slokas 6-8. 10 Sloka 6 is omitted by PI. 11 अयं I 2. 12 WI, I निरिज: P1; नोदितः P2, 12. 13 विवेकावे व PI; विवेकादर्थ P2, 12; विवेकल्वर्य WI. 14 Sâyana quotes this story in his introduction to Rigv. IV, 18. For Private And Personal Use Only
SR No.020440
Book TitleKatyayanas Sarvanvkramani of Rigveda
Original Sutra AuthorN/A
AuthorA A Macdonell
PublisherClarendon Press
Publication Year1886
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy