SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ वेदार्थदीपिका ॥ 105 द्यावापृथिव्यादेवपितृमित्राख्यानां निपातोऽभ्यागतभोजनभाक्त्रं दृश्यत उपलक्ष्यते । उक्तं हि बृहद्देवतायां। ढे सग्नय' उत्तरे त्वस्य सूक्ते । द्यावापृथिव्यौ तु निपातभाजावापोऽथ देवाः पितरश्च मित्रः ॥ इति ॥१६॥ 1. यूपः स्तूयते । पठ्याद्याभिर्बहवो यूपाः स्तूयंते । किमर्थमिदं पठमाद्याभिर्बहव इति । यूपस्तुतैरेव सिद्धावायूपदेवतात्वस्य षष्ठ्यादेविनियोगो यूपैकादशिन्यां नैकयूप इति । यत्रैकतंत्रे बहवो सपशवोऽत्यं परिधाय संस्तुयादनभिहिंकृत्य यान्वो नरो देवयंतो निमिम्युरिति पइभिः पंचभिर्वेति सूत्रोक्तप्रयोगविशेषदर्शनार्थे । अंत्या व्रश्चिनी । अधिकरणे न्युट् । यत्र स्थाणौ यूपो वृक्णः स स्थाणुः स्तूयते । देवताण्यादिवृद्यभावश्च्छांदसः । कोप । अष्टमी वैश्वदेवी वा यौपी वा ॥ ___१३-१४. इदमादिद्वे सूक्ते ऋषभो ददर्श स च वैश्वामित्रः । वक्ष्यति । ऋषभस्तो वैश्वामित्राविति ॥ १५. उत्कीलो' नाम कात्यः । कतगोत्रः । गर्गादिभ्यो यन् । अयमिदमादिद्वे सूक्ते सपश्यत् ॥ १९. गायी नामायं कौशिक इदमादीनि चत्वारि सूक्तानि ददर्श ॥ २०. द्वितीयाद्यास्तिस आग्नेय्यः। प्रथमपंचम्यो विश्वेदेवत्ये॥ २१. आद्याचतुर्थी त्रिष्टुभौ । द्वितीयात्रितीये अनुष्टुभौ । पंचमी विराडूपा सतोबृहती च । एकादशिनस्त्रयोऽष्टकश्च विराट्रंपति लक्षणाभावेऽपि श्रुतिदर्शनाद्विराडूपेत्युक्तं । सर्वश्रुतिदर्शी ह्ययमाचार्यः । एपा हि लक्षणतः सतोबृहत्येव । अयुजौ जागतौ सतोबृहतीति । छंदोनुक्रमण्यामपि सतोबृहत्येपा । तथा चोक्तं । सतोवृहत्यौ तत्र द्वे12 ओजिष्ठं ते दश क्षिप ॥ इति ॥ २२. पुरीप्पेभ्यः । पुरीप्यनामकाग्नीनामर्थाय । पुरीप्पसंज्ञका अग्नयो देवता इत्यर्थः । पुरीषमिति चयनस्याभिधानं । भवार्थे यत । २३. भरतगोत्रे देवश्रवा देववातश्चेत्युभावृषी॥ २५. विराट् छंदः । उपांत्याग्न इंद्रश्चेत्येचंद्राग्निदेवत्या । आनङ् । अण्यादिवृद्धिः । नेंद्रस्य परस्येति नोन्नरपदवृद्धिः । भाद्गुण:10 । शिष्टा आग्नेय्यः । 1 आग्नेये M 1-3. त्वत्र M 1-3. द्यावापृथिव्या उपस्यौ निपातायौ निपातभाजाविति P2, I 2; द्यावापृथिव्यावुपसो निपाता M 1-3. Bri. Dev. IV, 504 (M 2-3). 0 W 1; guregard the rest. Âsv. Sr.-sdtra, III, i, 10-11. ?W1; yaqa: P2, I 2; यूपो वृक्षः 14; रूपो वृविक्णः (sic) PI. Satra on IX, 7I. ° Pr and P2 read कात्योत्कोलस्तु in the text. 10 Introd. $ 9, 6. 11 Ibid. 68, 4. 12 MS. of Khando'nukramani; सतोबृहत्यावत्र WI; सतोबृहत्यौ त - - - PI; सनोबृहत्यत: P2, I 2; सतोबृहत्यंत (lacuna) I 4. 13 Rigy. II, 23, 3. 1 WI adds तिम्रः. 1 Pan. VII, iii, 22. 16 Ibid. VI, i, 87. [III.4.] For Private And Personal Use Only
SR No.020440
Book TitleKatyayanas Sarvanvkramani of Rigveda
Original Sutra AuthorN/A
AuthorA A Macdonell
PublisherClarendon Press
Publication Year1886
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy