SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 104 ॥ वेदार्थदीपिका ॥ ४३. तुचमित्येव । द्वितीयातिशचर्यष्टिवी । कनिक्रददित्यादिसूक्तद्वयस्य देवतामाह । एताभ्यां प्रदक्षिणित् कनिक्रददित्येताभ्यां सूक्ताभ्यामृपित्समदोऽध्वनि मार्गे वाश्यमानं (वा” शब्दे । दिवादि । अनुदानेत) शकुतं कपिंजलाख्यं पक्षिरूपिणमिद्रं तुष्टाव । अस्तौदिति लाघवेन वाच्ये तुष्टावेत्युपदेशप्रायभिज्ञानार्थे । उक्तं हि वृहद्देवतायां व्यक्तं । स्तुतिं तु पुनरेवेच्छविंद्रो भूत्वा कपिंजलः । ऋषेजिंगमिपोराशां ववाशास्थाय दक्षिणां ॥ स तमार्पण संप्रेक्ष्य चक्षुषा पशिरूपिणं । एताभ्यामभितुष्टाव सूक्ताभ्यां तु कनिक्रदत् ॥ इति । एतान्यामिति योगविभागेन भगवानपीमां कथामसूचयत् । सूक्तद्वयं स्वस्पयनमित्याहुव्रअवादिनः । तथा च सूत्र्यते गृह्ये । वयसाममनोज्ञा वाचः श्रुत्वा कनिदजनुषं प्रब्रुवाण इति सूक्ते जपेदिति ॥ ॥ गार्समदं द्वितीयं मंडलं समानं ॥ ३. अथ तृतीयमंडले' सत्यपवादे स्वयमृपित्वमनुभवतो विश्वामित्रस्य गोत्रविवक्षयेतिहासमाह। इपीरथसुतस्त्वासीकुशिको नाम नामतः । इंद्रतुल्पः सुतो मे स्यादितीच्छनकरोतपः ॥१॥ ब्रह्मचर्य तु चरतस्तस्मादिंद्रोऽभ्यजायत । मासमोऽन्यो न चैव स्यादहमेवास्य पुत्रतां ॥२॥ गच्छामि सम्यगेवं स्यादिति मत्वा शतक्रतुः । स गाथी नाम कुशिकादिषीरथसुतादभूत ॥३॥ इंद्ररूपाहाथिनस्तु विश्वामित्रोऽपि जसिवान् । तृतीयं मंडलमिदं तपसा सोऽथ दृष्टवान् ॥४॥ इपीरथाद्वाहादित्वादि । गाथिन इतीणंतादण् । कुतः । तस्मान्नत इति वानुक्तेः । गाषिशब्दादणि गाथिविदयोति प्रकृतिभावः॥ १. अग्निः । मंडलादिष्वाग्नेयमैद्रादिति ॥ है. इध्मादिखाहाकृत्यंता आमीदेवताः ॥ ५-६. इत्याग्नेययोः । प्रत्यग्निः प्र कारव इत्यग्निदेवत्ययोः सूक्तयोरन्यासामपि देवतानां 1 M 1-3; वाचा संस्थाय WI; ववाश स्थाप्य P1; प्राय [प्राप्प] 14; ययाशे दर्पण (sic) P2. तत्र स तमूपिः प्रेक्ष्य WI. पराभ्याम M 1-3. 4 मपि W. Bri. Dev. IV, 501-2 (M 2-3), 470-1, Mr. Åsv. Grihya-sútra, III. x. O. TWITतीयं मंडलं दर्शिनो the rest. Cp. M. M., vol. ii, p. x]. 9 WI; गत्वा the rest. 10 थ Wr. 11 Pan. VI, iv, 165. 12 Introd. $12, 12. For Private And Personal Use Only
SR No.020440
Book TitleKatyayanas Sarvanvkramani of Rigveda
Original Sutra AuthorN/A
AuthorA A Macdonell
PublisherClarendon Press
Publication Year1886
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy