SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Achana Shs Kalassagersuri Gyanmandir B ॥१८॥ asisracias | झटित्येव स्खयोग्यां करोति न त्रीन्द्रियादिस्थितिमिति द्वीन्द्रियग्रहणम् ॥१९॥ | (उ०)-द्वीन्द्रियस्थावरो नाम यो गुणितकमांशः पञ्चेन्द्रियः सम्यग्दृष्टिः सन् सम्यक्त्वनिमित्तां गुणश्रेणिं कृत्वा तस्या गुणश्रे उदयः णीतः प्रतिपत्य मिथ्यात्वं गत्वा द्वीन्द्रियमध्ये समुत्पन्नः, तत्र च द्वीन्द्रियप्रायोग्यां स्थिति मुक्त्वा शेषां सर्वामपवर्तितवान् , ततो- जघन्यप्र|ऽपि मृत्वा एकेन्द्रियो जातः, तत्र च कमैकेन्द्रियसमस्थितिकं करोति, शीघ्रमेव च शरीरपर्याप्तिं निष्ठां नयति । तस्य तद्वेदिन:-आतप-1) देशोदय स्वामित्वम् | वेदिनः खरवादरपृथ्वीकायिकस्य शरीरपर्याप्त्यनन्तरं प्रथमे समये आतपनाम्न उत्कृष्टः प्रदेशोदयः । एकेन्द्रियो द्वीन्द्रियस्थिति झटि-19 त्येव खयोग्यां करोति, न त्रीन्द्रियादिस्थितिमिति द्वीन्द्रियग्रहणम् ॥ १९ ॥ भणिओ उकोसपदेसुदतो, इयाणिं जहन्नपएसुदओ भण्णइपगयं तु खवियकम्मे जहन्नसामी जहन्नदेवठिइ । भिन्नमुहुत्ते सेसे मिच्छत्तगतो अतिकिलिट्ठो ॥२०॥ कालगएगिंदियगो पढमे समये व मइसुयावरणे। केवलदुगमणपज्जवचख्कुअचख्कूण आवरणा ॥२१॥ (चू०)-'पग'-अहिगारो 'स्ववियकमेत्ति-ववियकंमंसिगो, कंमि ? भन्नइ-'जहन्नसामित्ति-जहन्नसामित्ते खवियकमंसिगेणं अहिगारो। 'जहन्नदेवहिति'त्ति-दसवाससहस्सेसु देवेसु उववन्नो खवियकमंसिगो जहन्नहितिगेसु देवेसु उववजतित्ति काउं अंतोमुहत्तेण संमत्तं पडिवन्नो दसवाससहस्साइ देसूणातिं संमत्तं अणुपालित्ता का 'भिन्नमुहुत्ते सेसे मिच्छत्तं गतो अतिकिलिट्ठोत्ति-अंतोमुहुत्तावसेसे मिच्छत्तं गतो अच्चंतसंकिलिट्ठो उक्कोस. ANDROORNSCREE For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy