SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मस्तकेषु वर्तमानस्याप्रथमानां पञ्चानां संहननानां यथायोगमुदयप्राप्तानामुत्कृष्टः प्रदेशोदयः । तथोत्तरतनावाहारकशरीरे वर्तमानस्याप्रमत्तसंयतस्य प्रथमगुणश्रेणिशिरसि वर्तमानस्याहारकसप्तकोद्योतयोस्कृष्टः प्रदेशोदयः । उक्तं चान्यत्र-'आहारुज्जोयाणं अपमत्तो आइगुणसोसे' ॥१८॥ बेइंदिय थावरगो कम्मं काऊण तस्समं खिप्पं । आयावस्स उ तब्बेइ पढमसमयम्मि वढतो ॥१९॥ * (चू०)-गुणियकमंसिगो पंचेंदितो बेतिदिओ जाओ 'कम्म काऊण तस्सम'ति-तस्स तप्पातोग्गं द्विति मोतूर्ण | सेसं कम ओवद्देति, ओवहिता ततो एगिदितो जातो तत्थ वि एगिदियसमंतिद्वितिं करेति । 'खिप्पति-लहमेव | |सरीरपज्जत्तीए पज्जत्तगो जातो तस्स 'आयाबस्स उ तब्वेईत्ति-आयावनाम जे वेदेति ते तब्वेतिणो वुच्चंति । केति? भण्णइ-खरबायरपुढविकातिया, तत्थ पढमसमयातो चेव आयावनामं वेदेमाणस्स आयावनामाते उक्कोसओ पदेसुदतो भवति । बेतिदियग्गहणं बेइंदियहितिं लहुगेव एगिदितो तप्पाउग्गं करेति । तेतिदि. यादीणं द्विति एगिदितो लहुं तप्पातोगां काऊ ण तरति तेण तेइंदियाइणो ण गहिया ॥१९॥ (मलय०)-'बेइंदिय'त्ति-गुणितकमांशः पश्चेन्द्रियः सम्यग्दृष्टिर्जातः, ततः सम्यक्त्वनिमित्तां गुणश्रेणि कृतवान् । ततस्तस्या गुणश्रेणीतः प्रतिपतितो मिथ्यात्वं गतः । गत्वा च द्वीन्द्रियमध्ये समुत्पन्नः । तत्र च द्वीन्द्रियप्रयोग्यां स्थिति मुक्त्वा शेषां सर्वामप्य| पवर्तयति । ततस्ततोऽपि मृत्वा एकेन्द्रियो जातः । तत्रैकेन्द्रियसमां स्थितिं करोति, शीघ्रमेव च शरीरपर्याप्त्या पर्याप्तः, तस्य तद्वेदिन:-आतपवेदिनः खरबादरपृथ्वीकायिकस्य शरीरपर्याप्त्यनन्तरं प्रथमसमये आतपनाम्न उत्कृष्टः प्रदेशोदयः, एकेन्द्रियो द्वीन्द्रियस्थिति Data San For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy