________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
कर्मप्रकृतिः
॥६४॥
SEEGGARGOODSee
उदलितास्ततः पुनरपि मिथ्यात्वं गतेन क्षणमन्तर्मुहूर्त्तकालं यावत्संयोजिता बद्धा ये संयोजना अनन्तानुबन्धिनस्तेषां ततो भूयोऽपि | सम्बक्त्वं प्रतिपन्नस्य तत्सम्यक्त्वं चिरं द्वे पट्पष्टी सागरोपमाणां यावदनुपाल्य क्षपणार्थमभ्युद्यतस्य क्षपणकाले यदैका स्थितिः स्व-13/ सत्ता | रूपापेक्षया समयमात्रा कर्मत्वसामान्यापेक्षया तु द्विसमयमात्रा शेषा भवति तदा तेषां जघन्यं प्रदेशसत्कर्म ॥३९॥
जघन्यप्रदे
शसत्कर्मउव्वलमाणीण उव्वलणा एगट्टिई दुसामइगा। दिद्विद्गे बत्तीसे उदहिसए पालिए पच्छा ॥४॥
स्वामित्वं __ (चू०)-उब्वलमाणीणं तेवीसाए पगतीणं अप्पप्पणो उव्वलणा कालंमि ‘एगट्ठिति दुसामइग'त्ति-एगट्ठितिअवसेसे दुसमयकालहितिगे जहन्नगं पदेससंतं भवति । एवं सामन्नेण, विसेसोत्थ भण्णइ-'दिहिदुगे बत्तीसे | उदहिसए पालिए पच्छा'ति-सम्मत्तसम्मामिच्छत्ताणं बे छावट्ठीतो सागरोवमाणं सम्मत्तं अणुपालेत्तु पच्छा | मिच्छत्तं गतो चिरउव्वलणाए अप्पप्पणो उव्वलणाते आवलिगाते उवरिमं द्वितिखण्डगं संकममाणं संकेतं, | उदयावलिया खिजति जाव एगहितिसेसे दुसमयकालट्ठितिगे जहन्नं पदेससंतं ॥४॥
(मलय०)-'उबलमाणीण'ति । उद्वल्यमानानां त्रयोविंशतिप्रकृतीनामुलनकाले या एका स्थितिः स्वरूपापेक्षया समयमात्राव-14 स्थाना, अन्यथा तु द्विसमयमात्रावस्थाना, सा तासां जघन्यं प्रदेशसत्कर्म । एतच्च सामान्येनोक्तम् । अत्रैव विशेषमाह-'दिद्विदुग' इत्यादि, द्वात्रिंशदधिकं सागरोपमाणां शतं यावत् सम्यक्त्वमनुपाल्य पश्चान्मिथ्यात्वं गतो मन्दोद्वलनया च पल्योपमासंख्येयभागमात्रप्र. माणया सम्यक्त्वमिश्र उद्दलयितुमारभते स्म । उलयंश्च तद्दलिकं मिथ्यात्वे संक्रमयति । सर्वसंक्रमेण चावलिकाया उपरितनं सक- ॥६४॥ लमपि दलिकं संक्रमितम् । आवलिकागतं च दलिकं स्तिबुकसंक्रमेण संक्रमयति । संक्रमयतश्च यदेका स्थितिः स्वरूपापेक्षया समयमा
EIODOOK
For Private and Personal Use Only