SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कामदेव ॥ ३ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवं बाष्पतदर्पण इव दृश्यते विच्छायवदनम्, जलक्लिन्नवस्त्रादिव गलन्ति नेत्रद्वयादविन्दवः, दवानलालिष्टकाष्ठमिव दह्यते हृदयम्, ग्रीष्मातपतप्तवालुका इव जाज्वल्यन्तेऽङ्गानि निद्रां गतस्येव धत्ते शून्यतां मनः, तदाशु मुञ्च मौनम्, ब्रूहि शोककारणम् ।" इत्येवं महाग्रहपूर्वकं पुनः पुनः पृच्छति पृथ्वीनाथे निःश्वस्य गद्गदस्वरं कथमप्युवाच देवी- " हा निष्पुत्राऽहं मन्दभाग्या " इति । तच्च श्रुत्वा निर्मलदर्पणतले पुरःस्थपदावत् तत्कालं हृदये संक्रान्त सकल दुःख श्रीसूरदेवः सुचिरं विमृश्य स्नेहलया दृशा दुग्धधारयेव सिञ्चनुवाच " देवि ! प्राणप्रिये ! अहमपि जाने आत्मीये महाशल्यमेतत् । यतः- कुलदीपकमेकं नन्दनं विना मूलतोstच्छद्यन्ते सर्वे धर्मकर्ममार्गाः । प्रलीयन्ते वर्धमानोत्तरोत्तरमनोरथाः । नश्यन्ति पूर्वजपुण्यप्रबन्धाः । परं किं क्रियते ? न कोपि प्रतिमल्लः कर्मणाम् । यदुक्तम् द्यावद्याशयेन कृतं कर्म शुभाशुभम् । तत्तानन्त्तादृशं कर्म फलत्येव न संशयः ॥ १ ॥ किचउदयति यदि भानुः पश्चिमायां कदाचित् प्रचलति यदि मेरुः शीततां याति वह्निः । विकसति यदि पद्मं पर्वताग्रे शिलायां । न च भवति हि मिथ्या भाविनी कर्मरेखा ॥ २ ॥ अपिच, यद्भाव्यं तद्भवत्येव, नाभाव्यं तु भवेत्क्वचित् । वल्मिकादिन्द्रचापः स्यान्न तु रत्नाकरादपि ॥ ३ ॥ ततो देवि ! मा रोदी:, धीरा भव, मनःप्रसत्तिं भज, सर्व भव्यं भावि, " । इति राज्ञोवचनं श्रुत्वा किंचित्सा रोषेव जगाद देवी - " नाथ ! मैवमुदासीनं वचोऽवोचः । नहि विचक्षणेन भवितव्यैकचित्तेन भाव्यम् । किन्तु कार्य For Private and Personal Use Only नृपति कथा ॥ ३
SR No.020434
Book TitleKamdev Nruppati Katha
Original Sutra AuthorN/A
AuthorMerutungasuri
PublisherHemchandracharya Sabha
Publication Year1928
Total Pages52
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy