SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir नृपति कथा कामदेव सुकुलजन्म विभूतिरनेकधा प्रियसमागमसौख्यपरंपरा । नृपकुले गुरुता विमलं यशो भवति धर्मतरोः फलमीदृशम् ॥१॥ तथा--यहोर्भाग्यमनाथता विकलता नीचे कुले जन्मता दारिद्रयं स्वजनाच्च यत्परिभवो दौस्थ्यं परप्रेष्यता। पुत्राप्राप्तिरनिवृत्तिः कुशयनं कुस्त्री कुभुक्तं रुजः सर्व पापमहीरुहस्य महतो व्यक्तं फलं दृश्यते ॥२॥ इत्यादि । ततश्चैतां देशनां श्रुत्वा महीपालो मुनीश्वरं नत्वाऽमाक्षीत्-" भगवन् ! केन कर्मणा मम देव्याश्वानपत्यता दुःखम् ।" केवली प्रोवाच--" राजन् ! अत्रैव दीपेऽत्रैव क्षेत्रेऽचलग्रामे विक्रमः कौटुम्बिको ४ विक्रमदेवी भार्या, तयोरपत्यानि प्रातिवेश्मिकब्राह्मणबालैः सह क्रीडन्ति । अन्यदा निष्पन्न कृषिकर्मयो क्षणाय तौ क्षेत्रं गतौ। निजबालैः सह विप्रवालान् फलिकाचिर्भटादि भक्षयतो दृष्ट्वा महाकोपादूचतु:-- * रे रे ! दुराचाराः केनाकारिता भवन्तः, सर्वमपि क्षेत्रं भक्षितम्, यत्क्रियते युष्माकं तत्सर्वमपि स्तोकम्, 5 परं किं क्रियते ? प्रातिवेश्मिकत्वदाक्षिण्यं महत्, रक्षकस्यापि प्रतिवेश्मिकापत्यानि भवन्ति, इति॥" पु नः पुनर्भणनात्सन्तानान्तरायकर्म बद्धम् । अज्ञानभावान्न पश्चातापः कृतो न चालोचितम् । ततो गृहं गताभ्यां ताभ्यां कदाचिन्मासोपवासिमुनेतसिना संयुतं पायसं भावभक्त्या दत्वा भोगफलं कर्मोपार्जितम् । तेनेदं युवाभ्यां राज्यं प्राप्तम्, सन्तानान्तरायकर्मणा चानपत्यतादुःखमिति ।" केवलिवचसा निजं पूर्वभवं ४ श्रुत्वा राजा राज्ञी चाहो अज्ञानभावात्कथं जीवा लीलयैव कर्मबन्धं कृत्वाऽऽत्मानं क्लेशसागरे पातयन्ति ।धिग् MARRIA BALASHUGUS यक्रियते भवन्ति, इतिता For Private and Personal Use Only
SR No.020434
Book TitleKamdev Nruppati Katha
Original Sutra AuthorN/A
AuthorMerutungasuri
PublisherHemchandracharya Sabha
Publication Year1928
Total Pages52
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy