SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्याणकलक्षणस्यात्यन्तिकत्वानात्यन्तिकत्वपरामर्श कल्याणपञ्चके ॥ ३०॥ सर्वगुणिजिनेन्द्रेऽस्मिन् , यदकल्याणभाषणम् । अकल्याणं तु तत्वस्य, प्रभोरवर्णकल्याणकपरामशेःXवादतः ।। २१ ।। क वादतः ॥ ३१ ॥ कल्याणं शुभसमृद्धि-विशेषाणां हि कारणात् । नीरोगत्वमणन्तीति, कल्याणं श्रेयसे मतम् ॥ ३२॥ मातृपितृदयं सौख्यं, भुक्त्वाऽगात्स्वर्गमोक्षयोः । श्रीवीरस्य हि कल्याण-मकल्याणं कथं निखिलभुवनाद्भुतभूतानि, त्रिभुवनजनानन्दहेतुत्वात् , तथा कल्याणफलानि च-निःश्रेयससाधनानि, चः समुचये, जीवाना-प्राणिनां" इति । न च किमपि भुवनाश्वर्यभूतत्वं कल्याणफलत्वं वा जीवानां सञ्जाघटीति ऋषभराज्याभिषेके, शान्तिनाथादिचक्रित्वाभिषेकस्येतोऽप्यधिकतरत्वादनेकेषां च वधवन्धनादिनिबन्धत्वात् । | श्रीमन्महावीरगर्भापहारे तु गर्भाधानत्वमेव प्रकारान्तरेण, कथमन्यथा "समणे भगवं महावीरे तित्थगरभवग्गहणाओ छ8 पोट्टिलभवग्गहणे एग वासकोडिं सामण्णपरियागं पाउणित्ता" इति समवायाझोक्ता तीर्थकृद्भवात्प्राक् षष्ठं पोटिलभवमिति गणधरोक्तिः सत्या भवेत् । न चैतत्सूत्रकाराभिप्राय सूत्रकारा एव विदन्तीयपि | वाच्यं, "किल भगवान् पोटिलाभिधानो राजपुत्रो बभूव, तत्र वर्षकोटिं प्रवज्या पालितवानित्येको भवः, ततो देवोऽभूदिति द्वितीयः २, ततो नन्दनाभिधानो राजसूनुः छत्राप्रनगर्या जज्ञे इति तृतीयः ३, तत्र वर्षलक्षं सर्वदा मासक्षपणेन तपस्तत्वा दशमे देवलोके पुष्पोत्तरप्रवरपुण्डरीकाभिधाने विमाने | देवोऽभवदिति चतुर्थः ४, ततो ब्राह्मणकुण्डग्रामे ऋषभदत्तस्य ब्राह्मणस्य भार्याया देवानन्दाभिधानायाः कुक्षावुत्पन्न इति पञ्चमः ५, ततख्यशीतितमे दिवसे क्षत्रियकुण्डग्रामे नगरे सिद्धार्थमहाराजस्य त्रिशलाभिधानभायाः कुक्षाबिन्द्रवचनानुकारिणा हरिणैगमेषिनाम्ना देवेन संहृतसीर्थकरतया जात इति षष्ठः ६। | उक्तभवग्रहणं विना हि नान्यद्भवग्रहणं षष्ठं श्रूयते भगवत इत्येतदेव षष्ठभवग्रहणतया व्याख्यातं" इत्येतद्व्याख्यापाठेन वृत्तिकारैरेव श्रीमदभयदेवसूरिमित्रैर्देवानन्दात्रिशलागर्भाधानयोः पृथक् पृथग्भवग्रहणतया स्पष्टितत्वात् । अन्यच्च-"एए चउदसमहासुमिणे, सब्वा पासेइ तित्थयरमाया । जं रयणिं वक्कमई, कुञ्छिसि महायसो अरहा ॥॥" इति कल्पसूत्रोक्तनियमेन कथं त्रिशलया | चतुर्दशमहाखप्ना दृष्टाः, किं कारणं ? सूत्रकारैरपि त्रिशलाखप्तानामेव विस्तृतवर्णनमकारि, कथं वा साम्प्रतं वीरजन्मवाचनादि घृतादिजल्पनपूर्वकं तेषामेव स्वप्नानामुत्तारणाधुत्सवो विधीयते ? सङ्घन सर्वत्रेत्यपि विमर्षणीय स्खस्थचित्तनेत्यलं चसूर्या, स्थितं च-नाकल्याणकत्वं वीरगर्भापहारे नापि च कल्याणकत्वमृषभराज्याभिषेके सिद्ध्यति कथमपीति । For Private and Personal Use Only
SR No.020433
Book TitleKalyanak Paramarsh
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherJinduttsuri Gyanbhandar
Publication Year1941
Total Pages12
LanguageSanskrit
ClassificationBook_Devnagari
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy