SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 126 Kalpasútra. kayamâne kade tti nyâyât säijjiu tti bhanyate. tatsambandhini pramârjanâ sôijjiya. yasminn upâçraye sthitâs tam prâtaḥ pramârjayanti, bhikshâgateshu sâdhushu, punar madhyâhne, punaḥ pratilekhanâkâle tritîyapraharânte, iti vâracatushțayam pramârjayanti varshâsu, ritumadhve trih. avam ca vidhir asamsakte, sa samsakte tu punaḥ punaḥ pramârjayanti, çeshopâçrayadvayam tu pratidinam pratilikhanti pratyavekshante: mà ko 'pi tatra sthâsyati, mamatvan vâ karishyatî 'ti. tritîyadivase pâdaproñchanakena pramârjayanti. ata uktam: veuvviya paạileha tti kvacit sâijjiyâ padileha tti driçyate, tatrâ 'pi pratilekhanâpramârjanayor aikyavivakshayâ sa evâ 'rthaḥ, s. 61) avagrihyo 'ddiçyâ 'ham amukâm diçam anudiçam vâ yâsyâmî 'ty anyasâdhubhyaḥ kathayitva. S.. pratijâgrati praticaranti gaveshayanti. S. 62) varshâkalpaushadhavaidyârtham glânasârâkaraņârtham vâ yâvac catvâri pañca vâ yojanâni gatva pratinivarteta. S. 63) etam pûrvoktaiạ sâmvatsarikam varsharâtrikam sthavirakalpam; yady api kimcij jinakalpikânâm api sâmânyam, tatha 'pi bhûmnâ sthavirâņâm evâ 'tra sâmâcârî 'ti sthavirakalpakamaryâdâm yathâsâtram yathâ sâtre bhaņitam, na sûtravyapetam, tathâ kurvataḥ kalpo bhavati, anyathâ tv akalpa iti yathậkalpam; evam kurvataç ca jñânâditrayalakshano mârga iti yathâmârgam; yatha tathyam yathai 'va satyam upadishtam bhagavadbhis tatha samyag yatbâ sthitam. käeņa tti upalakshanatvật kâyavânmanobhiḥ ....... sprishţvâ âsevya; pâlayitvå atîcârebhyo rakshayitva; çodhayitva çobhayitvâ vâ vidhivatkaraṇena; tîrayitva yâvajjîvam ârâdhya. S. 64) iti bravîmî 'ti çriBhadrabâhusvâmî svaçishyân prati brûte: ne dam svamanîshikayâ bravîmi, kim tu tîrthakaraganadharopadeçene 'ti. anena ca gurupâratantryam abhihitam. S. For Private and Personal Use Only
SR No.020431
Book TitleKalpasutra
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherLeipzig
Publication Year1879
Total Pages191
LanguageEnglish
ClassificationBook_English, Paryushan, & agam_kalpsutra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy