SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Notes 111. Sâmâcârî. 125 niçcalâ yasya kambikâ na calati, adridhabandhane hi samgharshan matkuņakunthyâdivadhaḥ syât. uccâ hastâdi yâvat, yena pipilikâdivadho na syât, sarpâdir vâ na daçet; uccâ câ 'sâv akucâ co 'ccâkucâ kambâdimayî çayyâ sâ vidyate yasyâ 'sâv uccâkuciko, na uccâkuciko nîcasaparispandaçayyâkas tasya. anarthakabandhinaḥ pakshamadhye 'narthakam niḥprayojanam ekayâro 'pari dvau trîmç caturo và vârân kambâsu bandhân dadâti, catur upari bahûni vâ 'ddakâni (?) badhnâti, tathâ ca svâdhyâyapalimanthâdayo doshâḥ. yadi cai 'kâñgikam campakâdipattam labhyate, tadâ tad eva grâhyam bandhanâdiprakriyâparihârât. amitâsanikasya abaddhâsanasya sthânât sthânântarai hi muhur muhuḥ samkrâman sattvavadhaḥ pravartate; anekâni vâ âsanani sevamânasya anâtâpinaḥ samstârakapâtrâdînâm âtape 'datus, tatra ca panakasamsaktyâdayo dosha upabhoge ca' jîvavadhah. upabhogâbhâve co 'pakaraṇam adhikaraṇam eve 'ti. asamitasye "ryâdishu etc. S. 55) tau uccârapasavanabhumio iti. anadhisahishņos tisro 'ntaḥ, adhisahishņoç ca bahis tisrah. dûravyâghâte madhyâ tadvyâghâte âsannâ ity âsannamadhyadûrabhedât tisrah .... osannam ti prâyeņa bâhulyene 'ty arthaḥ. s. 56) tao mattaya (!) tti trîņi mâtrakâņi tadabhâve hi velâtikramanavegadhârase âtmavirâ dhanâ, varshati ca bahirgamane samyamavirâdhanâ. atra cûrṇiḥ: bâhim tassa gummiyâdigahaņam teņa mattae vosirittâ bâhim nitlâ paritthavei, pâsavane vi abhiggahito dhurei tassa sai jo jähe vosirai sotâhe dharei, na nikkhivai. suvamtą va ucсhamge thitayam ceva uvarim damdae vâ doreņa bumdhati gose asamsattiyâe bhûmîe paritthavei tti. S. The Kiraņâvali and Kalpalatâ give the same quotation, but offer no explanation. 57) The reason for shaving the head, or tearing out the hair, is: keçeshu hi apkâyo lagati sa ca virâdhyate, tatsañgâc ca shatpadikâḥ sammûrchanti, tâmç ca kandûyamânah khandayati nakhakshatam và cirasi karoti. S. The loca is preferred to the cutting of the hair because by the latter process 'shatpadikâç chidyante'. pakkhiyârovaņa tti pâkshikam bandhadânam samstârakadavarakâņâm pakshe pakshe bandhâ moktavyâḥ pratilekhitavyâç ce 'ty arthaḥ; athavâ âropaņâ prâyaçcittam pakshe pakshe grâhyam sarvakalam viçeshato varshâsu. S. 59) iha pravacane 'dyai 'va paryushaņādine, kakkhata: uccaihçabdaḥ, katuko: jakâramakârarûpo, vigrahaḥ kalahaḥ samutpadyate. S. I do not know, which words are indicated by the initials m and j. 60) varshâsân 'pâçrayâs trayo grâhyâḥ samsaktijalaplâvanâdibhayât. tam iti padam tatre 'ty arthe sambhâvyate. veuvviya padilehân kvacic ca veuttiyâ padilehâ iti driçyate, ubhayatrâ 'pi punaḥ punar ity arthaḥ. sûijjiyâ pamajjaņā iti, ârshe: je bhikkhû hatthakamnam karei karimtam va säijjai tii vacanât, säijji dhâtur âsvadane vartate. tata upabhujyamâno ya upâçrayaḥ sa, For Private and Personal Use Only
SR No.020431
Book TitleKalpasutra
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherLeipzig
Publication Year1879
Total Pages191
LanguageEnglish
ClassificationBook_English, Paryushan, & agam_kalpsutra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy