SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Notes III. Sâmâcârî. 123 na gacched ity arthaḥ. teshâm grihâņâm sannibitatayâ sâdhuguņahřitahridayatveno 'dgamâdidoshasambhavât. etâvatâ çayyâtaragriham anyâni ca shad âsannagņihâņi varjayed ity uktam. kasya na kalpata ity âha: samniyattacârissa nishiddhagsihebhyaḥ samnivsittaḥ samç carati viharatî 'ti samnivșittacârî pratishiddhavarjakaḥ sadhus. tasya bahavas tv evam vyâcakshate saptagrihântaram samkhadim ca janasamkulajemanavârâlakshaņâm gantum na kalpate. yat uktam pratibhâti, tad vyâkhyânam pramânîkartavyam. dvitîyamate çayyâtaragriham anyâni ca sapta grihâņi varjayed ity uktam. třitîyamate çayyâtaragriham anantaragriham sapta câ 'nyani varjayed ity uktam. uvassayassa pareņam ti upâçrayât parataḥ saptagribântaram etum na kalpate. paramparenam ti paramparaya vyavadhânena saptagrihântaram etum na kalpate. Çayyâtaragrihâd anantaram ekam griham, tataḥ saptagļihâ(ņi), iti paramparatâ. S. 28) pânipadiggahiyassa (he who uses his hand instead of an alms bowl) jinakalpikâdeh; kanagaphusiyâ phusâramâtram; avaçyâyo mihilâ varsham vâ; vrishţikâyo 'pkâyavsishțiḥ. S. 29) agihamsi tti anâchâdite âkâçe. S. dakam bahavo bindavo, dakarajo bindumâtram, dakaphusiya phusâram avaçyâya ity arthaḥ. S. 31) vagghâriyavutthikâo ti acchinnadhârâvrishțir ..... samtaruttaramsi antaraḥ sautrakalpa, uttara aurņikas, tâbhyâm prâvritasyâ 'lpavrishtau gantum kalpate. athavâ: antara iti kalpaḥ; uttara iti varshâkalpaḥ kambalyâdiḥ. Cûrņikâras ty âha: amtaram rayaharanam padiggaho vâ uttaram pâuraņakappo, tehim saha tti. s. 32) nigijjhiya 2. sthitvå sthitvå varshati. S. vikatagrihe âsthânamandapikâyâm yatra grâmyaparshad upaviçati. S. 33) âgamanât pûryakâlam; athava pûrvam sâdhur âgataḥ paccâd dâyako râddhum pravřitta iti pûrvâgamanena hetunâ pûrvâyuktas tandulodanaḥ kalpate paccâdâyukto bhilingasúpo na kalpate. tatra pûrvâyuktaḥ sâdhvâgamanât pûrvam eva svârtham gộihasthaiḥ paktum ârabdhah. S. This is, according to the commentator, the orthodox interpretation of púrvayukta; two others are rejected as anâdecau; viz., 1) pûrvậyukta = yac cullyâm âropitam, 2) pûrvâyuktam yat samîhitam i. e. yat pâkârtham upaļhaukitam. 36) ekatrayatam subaddham bhâņďakam pâtrakâdy upakaranam ca kritvå vapushâ saha prâvritya. S. 38) atthi ya ittha keya tti asti câ 'tra kaçcit pañcamaḥ; atthi yâim tha iti pâțhe tu tha iti vâkhyâlamkâre atthi yâim ti bhâshầmâtram asti ce 'ty arthaḥ .... nham vâkhyâlamkâre. 41) icche 'tyadi, icchâ ced asti tadâ etc. S. 44) cakshusha jñâtva drishțyâ Cå pratilekhitavyâni parihartavyatayâ vicâraņîyâni ..... panaka ullî sâ ca prâyah prâvrishi bhûmikâshthabhâņķâdishu jâyate, yatro ’tpadyate, taddravyasamavarņaç ca. nômam pannatte iti nama iti prasiddhau. 2. bijasû For Private and Personal Use Only
SR No.020431
Book TitleKalpasutra
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherLeipzig
Publication Year1879
Total Pages191
LanguageEnglish
ClassificationBook_English, Paryushan, & agam_kalpsutra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy