SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 Kalpasútra. bahônấm và grihamanushậnam matah sachupraveças , tậni bahumatâni; anumayâim ti anumatâni datum anujñâtâni, aņur api kshullako 'pi mato yeshu sarvasâdhusâdharaṇatvân, na punar mukham dộishțvâ tilakam karshayantî 'ty aņumatânî 'ti vâ. S. 20) nityam ekâçaninaḥ. goyarakālam ti ekasmin gocaracaryâkâle sûtrapaurushyanantaram ity arthaḥ ..... nannatthe ityâdi ņakâro vâkhyâdâv alamkârârthaḥ. anyatra "câryavaiyâvřittyât; âcâryavaiyâvrittyâd anyatra tad varjayitve 'ty arthaḥ. âcâryavaiyâvșittyam hi yady ekabhuktena kartum na pârayati, tadâ dvir api bhuktam; tapaso hi vaiyâvșittyam garîyah. evam upadhyâyâdishy api. avamjanajayaenam ti na vyañjanâni bastikûrcakakshâdiromâņi játâni yasyâ 'sau avyañjanajậtas, tataḥ: svârthe kaḥ (Hem. II 164), avyañjanajấtakâd anyatra, yâvad adyâ 'pi tasya vyañjanâni no odbhidyante, tâvad dvir api bhojanam na dushyatî ’ty arthaḥ. atra ca âcâryaç ca vaiyâvșittyam asyâ 'stî 'tyabhrâditvâd apratyaye vaiyâvrittyaç ca vaiyâvșittyakaraḥ. âcâryavaiyâvșittyam tâbhyâm anyatra; evam upâdhyâyâdishv api neyam. âcâryopâdhyâyatapasviglânakshullakânām dvirbhuktasyâ 'py anujñâtatvad, evam api vyâkhyâ. S. 21) There being two daily meals, caturthabhojin is called he who partakes of one meal only in two days, etc. caturthabhojî prâtar na caramapaurushyam nishkramyo 'pâçrayâd âvacyikyâ nirgatya pûrvam eva vikatam udgamâdiçuddham bhuktvâ prâsukâhâram pîtvå ca takrâdikam samsrishțakalpam vâ, patadgraham pâtram samplikhya nirlepîkritya, sampramrijya ca prakshâlya. S. 25) tatro 'tsvedimam pishtajalam bhřitahastâdikshâlanajalam vâ; samsvedimam samsekimam vâ. [I think samseima to be in Samskrit sasvedima; comp. manamsi = manasvin (Hem. I 26)], yat parņâdi utkalya çîtodakena sicyate, tat. câulodagam tanduladhâvanodaka tilodakam mahârâshtrâdishu nistvacitatiladhavanajalam; tushodakam vrîhyâdidhậvanam; yavodakam yavadhâvanam; âyâmako “vacrâvanam (avasrâ?); sauvîrakam kaňjikam; çuddhavikațam ushạodakam, usiņaviyade iti ushṇajalam; tad api asiktam yataḥ prâyeņâ 'shtamordhvam tapasvino deham devatâ 'dhitishţhati .... paripúe tti vastragalitam aparipûte triņakâshthâdi gale laganat; tad api parimitam, anyatha jîrņam syât. kvacit: se vi ya ņam bahusampunne, no vi ya ņam abahusampunne ity api driçyate, tatra ishad aparisamâptam sampûrņam bahusampûrņam, nâmnaḥ prâg bahur ve 'ti bahupratyayah, atistokatare hi triņmâtrasyâ 'pi no 'paçama iti. S. 26) samkhyayo 'palakshitâ dattayo yasye 'ti samkhyâtadattikas tasya dattiparimânavata ity arthaḥ. S. 27) upâçrayâc chayyâtaragrihâd arabhya yâvat saptagsihântaram saptagļihamadhye samkhadim ettae tti samskriyata iti samskṣitir odanapâkas tâm etum gantun na kalpate, pindapâtârtham tatra For Private and Personal Use Only
SR No.020431
Book TitleKalpasutra
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherLeipzig
Publication Year1879
Total Pages191
LanguageEnglish
ClassificationBook_English, Paryushan, & agam_kalpsutra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy