SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्रसवथा १०० २-०३ [९] विषयाः आधारशक्तिप्रभृतिपक्षिराजान्तेष्वेकादशपदेषु भूतपञ्चकप्रभृतीश्वरपर्यन्तानां तत्त्वानां क्रमाद्व्याप्तिः मन्त्रात्परतरात्मना, परसूक्ष्मोभयात्मनाऽवस्थितमन्त्रात्मना, स्थूलात्मना च क्रमशो विष्णोनिविधानम् मन्त्रमूर्तेस्तस्य विष्णोः प्रभाववर्णनम् लक्ष्म्यादिभिः सहैव तस्य पूज्यता भगवच्छक्तिभूतानां लक्ष्म्यादीनां धर्मज्ञानाद्यष्टकप्रयोजकत्वम् हृत्पुण्डरीकमध्येऽवस्थापितस्य मन्त्रात्मनः परस्य चैतन्यजोतिषो विष्णोः प्रभाविशेषस्योपासकशरीरात्परितः प्रसरणम् पृथिव्यादिषूपलभ्यमानानां स्थैर्यादिगुणानां मन्त्रमूर्तिभूतपरमात्मैकाश्रयत्वम् मुद्रामन्त्रपूर्वकमावाहनम् .... आवाहितस्य तस्य संमुखीकरणम् । विस्तरेण मानसयागारम्भः लक्ष्म्यादिपूजने लययाग-भोगयाग-अधिकारयागभेदेन त्रैविध्यम् ... भोगयागार्थ हृत्पद्म सर्वमन्त्राणां विन्यासक्रमः ... १०३ विशेषपूजनम् १०५ मानसहोमविधानम् १०१-१०६ पटलः (१३). बाह्ययागविधिः १०७-१२५ बाह्ययागप्रयोजनम् १०७ मण्डलविन्यासः १०८-१०९ मण्डले प्रकारभेदः फलभेदश्च .... कुम्मादीनामपि बाह्ययागप्रदेशत्वविधानम् ११०-१११ अर्घ्यद्रव्याणि १११ अय॑स्य विनियोगक्रमः १११ द्वारपूजा १११ द्वारदेवतापूजा ११२ यागमन्दिरप्रवेशविधिः पूजाङ्गभूतावेक्षणप्रोक्षणे .... आधारशक्त्याद्यासनकल्पनतत्पूजनप्रकारः For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy