SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८] विषयाः पत्रसहया जीवस्य स्थूलदेहतो बहिनिर्गत्य परे मन्त्रमूर्ती प्रभाचक्रविशेषावस्थिते परमात्मनि विश्रान्तत्वेन भावना स्थूलदेहस्य मन्त्रजन्याग्निना दहनभावनम् इच्छानिमन्त्रः भस्मीभूतत्वभावनम् शान्ताग्निमन्त्रः भस्मीभूततया भावितस्य ध्यानसमुद्भूतसलिलेनाप्लावनभावना समाप्लावनमन्त्रः अपूर्वतेजोमयाजरामरणशरीरसृष्टिभावनाक्रमः .... सष्टतया भाविते तेजोमये मान्त्रे शरीरे जीवस्य प्रवेशभावना आत्ममन्त्रः स्वदेहस्य मन्त्रमयतापादनम् पटलः (११) मन्त्रन्यासविधिः आसनपरिकल्पनम् प्राकारपरिकल्पनम् न्यासप्रयोजनम् हस्तन्यासः देहन्यासाद्धस्तन्यासस्य प्राथम्ये कारणम् देहन्यासः तत्तन्मुद्राप्रदर्शनम् साधकेन कर्तव्यध्यानप्रकारः पटलः (१२). मानसयागविधिः .... ९७--१०६ मानसयागोपक्रमे अवयवविभागशः स्थानभेदेन आधारशक्त्यादिपद्मान्तानां कल्पनाप्रकारः ९७ पास्योपरि पीठपरिकल्पनम् तस्य पीठस्य धर्मादिषोडशपादपरिकल्पनम् ... धर्मादिपीठस्योपरि सितकमलाद्यासनपञ्चकस्य आनामिहृदयान्तमुपर्युपरि कल्पनाप्रकारः ९८ ९७ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy