SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra विततं भूर्जपत्रं वा विततं योगपट्टे च वियोग विमुक्तस्य वितृष्ण बन्धुवर्गा विदिक्ष्वङ्गानि विन्यस्य विदित्वैवं परं ब्रह्म विदेश वृत्तकं सर्व विद्धि कोटिगुणश्चैव विद्धि वैखानसः सोऽपि विद्यते ब्रह्मशार्दूल विद्यमाने तु पितरि विद्यां प्रयच्छत्यचिरात् विद्यामयेन रूपेण ० विद्युञ्चन्द्रार्क नक्षत्र • विद्वेषे हुं वशे ह्रींच विधानं कथितं सम्यक् विधानमादिश विभो विधानमेतदखिलं विधाय चेश्वराधारे विधिनाऽमौ च सन्तर्प्य विधिनाऽथाप्ययाख्येन विधिनाऽनेन जप्तव्यः विधिनाऽनेन विप्रेन्द्र विधिनाऽनेन सम्पूज्य विना हवनपूजाभ्यां विनिवेद्य विभोर्भक्त्या विनिवेश्याथ वै तत्र विन्यस्य कुर्याद्धव विन्यस्य मूलमन्त्रं तु विपक्षोचाटनं कुर्यात् विपनं दीक्षितं ज्ञात्वा विपरीतमतो य जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका. ३२२ | विमला करुणा शक्तिः १७१ | विमानावश्चितिं काठैः १५५ विमानादिवितानानां १८५ | विमृज्य कापिलेनैव १०३ | विलिख्य कमलं षोढा १३३ | विलिख्य कुङ्कुमादयेन ३२६ विलिख्य चक्रराणमन्त्र • २३६ विलिख्य च ततो बाह्ये २४८ | विलिख्य चन्दनेनैव ४० विलिख्य च बहिः पक्षे विभक्तं च तदुत्पन्नं विभवव्यूहसूक्ष्मात्मा विभवेनार्चयित्वा तु विभवो मन्त्रपूर्वश्च विभागो लिङ्गिनां चैव www.kobatirth.org विभाति हृदयाकाशे विभाव्य च ततो यायात् २५६ विलिख्य तत्र शान्यां १५० | विलिख्य तद्वहिर्दयात् २४ | विलिख्य बर्हिपत्रेण ८८ विलिख्य लोहकीलेन १४८ विलिख्य चन्दनाद्यैस्तु ३३१ | विलोकनपदेः शश्वत् २५४ विलोमेन सुपर्णाद्यं २६१ विवरद्वारमासाद्य १४८ | विवाहे वरणे वाऽथ १८९ विविक्तं धर्ममेतावत २६३ | विविधानि विधानानि १३१ | विवेकज्ञैरतस्तस्मात् ३३० विशन्ति क्षीणमोहाच २१३ विशेन्मन्त्रशरीरं स्वं २९८ विशेष देवतायागैः १०२ | विशेषपश्चकस्यैषा २६२ विशेषपूजनं विप्र २२३ विश्वभावकमादाय ३०० | विश्वरूपसमारूढं १५० | विश्वाप्यायक रानन्दं २६६ | विश्वाप्यायकरो व्यापी क्रमाद् न्यस्यो ३३५ 99 २५ विश्वाप्याययुतं १७६ | विश्वाप्यायसमायुक्तं २६३ | विषं विनाशमायाति ३० | विष्टराणि ततो दद्यात् १८८ विष्णुनाऽलङ्कृतं किं तु ३६ २१५ विष्णुना शक्तिरूपेण 29 For Private and Personal Use Only मूर्ध्ना Acharya Shri Kailassagarsuri Gyanmandir ४४१ ३३१ २७१ १४९ ३५४ ३०३ ३३४ ३४५ ३१६ ३०९ ३३१ २११ २९६ ३२५ ३२० १२७ ८२ ५५ २९३ २७९ २५४ १३३ २५४ ३७ ९२ २५० १६० १०५ २४१ ૪૪ ૧૪૬ ३०४ ३३२ ५१ ५२ ३३१ १३९ २४६ ५० १२९
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy