SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४४० वर्णतः सितपीताभं वर्णतः सितरक्ताभ वर्णत्वं समनुप्राप्ता वर्णधर्मक्रमोपेतः वर्णञ्चकमे तद्वै वर्णाश्रमगुणोपेतान् भिधानपूर्वे तु जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका. २९२ यापीकूपतटाकानां २९१ वामतः पादुके छ १२२ वामतर्बनिका तु वामश्रोत्रावधौ न्यस्य ८५ ८६ वामस्य दक्षिणो मुष्टि: १५८ वामहस्तादिचोभाभ्यां वर्तते विग्रहं त्यक्त्वा वर्मणाऽस्त्रेण दिग्बन्धं वलमानस्य भन्त्रस्य वलयाकृतियोगेन वशमायाति स क्षिप्रं वशीकुर्याज्जगत्सर्वे वश्याकर्षणशोषांच वश्ये किंशुकपुष्पाभं वस्तुनाऽपि पवित्रेण वस्तुपूर्णेषु तत्वेषु वस्तुयुक्तं च चैतन्यं वत्रपूर्वाणि माल्यानि वस्त्राद्यैः कर्मशाला वस्त्रेणाच्छाद्य संस्थाप्य वस्त्रेः कटककेयूरैः वस्थितायै पदं कृत्वा वहिं तु व्योमवद्ध्यात्वा वहिपूजावसानं च www.kobatirth.org बडिमध्ये ततः पूज्यः वस्थिस्य तु मन्त्रस्य वौ तु व्योमवद्ध्यात्वा वागादिकं तथैवाक्षं वाग्विभूतिप्रदो मन्त्रः वाचा ददाति सर्वच वाचकां क्षुद्रकर्मभ्यः वाचिकांoयक्षरं चातो वाचि मन्त्राः स्थिताः सर्वे वाच्यवाचकरूपेण वाच्यवाचकसम्बन्धः वाणी प्रादुरभूत्पुण्या वान्ते मन्त्रं तु बाराहं ३४६ वामहस्तेन नारीणां ५९ वामहस्ते विचिन्त्यैवं ३०८ | वामाच्चानामिका १५२ | वामे वा दक्षिणे वाऽपि २९७ | वायव्यं नीलपीतं च २९० वायव्यं रूपमास्थाय वायव्यकोणादारभ्य ३११ ३४७ वायव्यभुवनान्तस्थं १३१ २६६ वाऽयुतं लक्षयुग्मं तु वाय्वात्मना स भूतानां ४३ वालाग्रशतभागश्च १२९ | वालुकापरिपूर्ण तु १०१ वाससी उपवीतं च २०९ वासुदेवं जपेन्मन्त्रं २०९ | वासुदेवस्य च विभोः १८३ | वासुदेवादभिन्नं तु ४८ | विकल्पधूमनिर्मुक्तं १४५ विकाराच शिखाश्चैव २६० विक्षिपन्नौदकीं धारां १९२ २६२ विक्षिप्तानामिकायुग्मं विग्रहः कम्पते यस्य १७४ | विप्रहादुदितं वाऽथ ९८ विप्रणोदितं देवं ६४ विघ्नजालस्य सर्वस्य ३५२ विच्छिन्नाचैव कालेन विज्ञानपदवीं सर्वो १२५ २४१ | विज्ञानवायुनाऽऽकृष्य विज्ञानसश्चया कारा १२२ २१७ | विज्ञानानन्दकल्लोल ० २२८ | विज्ञाप्य मनसा तूर्णं १० २७९ विरथो ० विज्ञाप्यश्चाथ भगवान् For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir २५५ १७१ ७३ ९५ ७४ ૪ २९० २९० ७६ २८३ १६८ ९५ ११४ २९१ ३३० ३६ ९९ ३१४ १९१ २८३ ५६ २७ १३८ १४८ २७१ ७९ १५२ ५९ १३ ४० १६५ १९३ १७८ ३३२ २२४ २७४ ૧૬૪ २७६
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy