SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४३४ मन्त्रैः सजप्य सम्पूज्य मन्त्रस्तु सम्पुटीकुर्यात् मन्त्रोच्चारणमात्रेण मन्त्रोत्पत्तिक्रमेणैव मन्त्रोत्सङ्गगता न्यस्याः मन्त्रोदकेन संस्नाप्य मन्त्रोपकरणं स मन्त्रोपघाते चोत्पन्ने मन्त्रोपभुक्तम च मन्त्रोऽयं मुनिशार्दूल मन्त्रो रश्मिसमूहस्तु मन्त्रयस्मिन् मानुषे लोके मन्दारपुष्प विटपी मम त्रातापदं योज्यं मम भक्तस्य देवेश ममाज्ञां देहि मन्त्रज्ञ ममेति वासनाविद्धः मयैतद्विदितं सर्व मरीचिपदसङ्खयं तु मर्त्यलोकस्थितो मन्त्री मलिनं चास्वतन्त्रं च महाजयेति विख्याता महानिमित्तमुद्दिश्य महानृपालयातु महामन्त्रेति च पदं महामोदैः शुभोद्दीप्तैः जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका. महाशङ्खाय च स्वाहा महोत्साहः शुभाचारः मातुः पितामहो योज्यः मात्रासङ्घट्टनं कुर्यात् ....... मादाय माधुर्य मिसंस्थं च www.kobatirth.org मानादसूत्रेण मन्त्रोपकरणं सर्व मामके प्रभवो ह्यहि मायाख्यमधुना वच्मि मायाख्येन तु संयुक्ताः मायाद्यस्योपरि १९२ मायामन्त्रश्चपूर्वेषां १७३ मायामयो महामोह: मायास्तु विनो १९० ५७ ३११ ३१९ मायाव्योमान्वितः मायाव्योमेशरहितं मायाशक्तेस्तु लक्ष्म्यन्तं मायासख्यः स्मृता येताः १९३ २८६ | मारीचं नाभसं चक्रं १७९ | मार्गस्थो मुनिशार्दूल २४७ मालाकृतिं च शिरसि मालाधरस्तु वै मन्त्री १०० ३४५ || मालासाधनमित्येतत् २२५ | मालिन्यमात्मनो विप्र २४३ | माल्यं मुक्ताफलैर्द्धारः माल्यैमनोहरैः २० माहात्म्यमथ पाशाख्य० ३२१ ५८ | माहेन्द्रमण्डलान्तस्थं २९ | मिश्रितं कुङ्कु ३५८ | मीनो निमीलिताक्षः ३४७ मुकुराकारजानूत्थ • ८६ मुक्तिमार्गस्त्वया प्रोक्तः ७४ | मुक्त्यर्थ पुत्र दीप्तैस्तु २२९ मुखगण्डौ समौ कुर्यात २८९ २५६ ३३३ | मुखश्वासो ( से?) न निर्घात ० २४५ | मुखेऽग्निरापः स्वेदो वै १२० मुखे मुखं तर्जनीभ्यां ५३ मुख्यमन्त्रशरीरं तु मुद्रां प्रदर्शयेत्स्वां स्वां मुद्रां बढा ततो जप्त्वा २८८ मुद्रां वै बन्धयेन्मन्त्री २४२ मुद्रां सन्दर्श्य मूलाख्यां ३६ मुद्रा पितृगणस्यैषा १०८ मुद्राबन्धजपान्तं च २६७ | मुद्रालङ्कृतिमद्ध्यायेत् २१ मुद्रेयं क्षेत्रपालस्य ३०९ | मुद्रैषा कामधेन्वाख्या ३१० मुद्रेषा वाग्विभूत्यर्था ६२ मुनीनां गतसङ्गानां Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ४९. ३१० ४१ ५३ ३२८ १५६ ३१० ९२ २७५ २३१ ३४२ ३४३ २८६ १७१ १९६ ३४७ २९२ ३५१ १९ १२ २८८ १२६ २०० १४४ ३८ ७५ १५१ ९६ १६३ ७० १०५ ७८ २३२ ११६ ७६ ७९ ७७ ३११
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy