SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra मत्सरा ( री ! ) णामभक्तानां मदनुग्रहहेत्वर्थे मदोद्धतं करीन्द्रं वा मद्भक्तदूषकाणां च धुक्षीरघृतैर्वि मधुक्षीराज्यसंमिश्रं मधुना केवलेनाथ मधुपर्कच मात्राभिः मधुमांसमसत्यं च मधुमित्रेण चान्ये द्वे मधुरादिरसैस्तद्वत् मधुसर्पिः प्लुतं चाथ मध्यं कुर्याच हस्ताभ्यां मध्यतस्तर्जनीभ्यां तु मध्यमानामिकाष्ठ मध्यमानामिका न्यूना जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका. ३६५ | मन्त्र आवाहने विप्र २२४ | मन्त्रगुप्तिस्तु कर्तव्या मध्यामानामिकाभ्यां च अङ्गुष्ठा • मध्यमानामिकाभ्यां तु युग्मं मध्याहभास्कराकारं मध्ये गोपुरमुख्यस्य मध्येऽमि मन्त्रनाथस्य मध्ये तु यागद्रव्याणां मध्ये तु राजपाषाणं मध्ये मृगपदाकार मध्वम्भः पयसा पूर्ण मननान्मुनिशार्दूल मनसः कीर्तिमन्त्रेण मनसवानुसन्धानं मनसा तु मुनिश्रेष्ठ मनसा मुनिशार्दूल द्वादशा० विष्णोरर्चा • " मनुजैर्वनुजैश्चैव मनोबुद्धिरहङ्कारो मन्त्रं द्विज समाख्यातं मन्त्रं ध्यायेज्जपेन्मन्त्री मन्त्रं पूर्वोक्तविधिना मन्त्रं बिम्बमयं वृक्षं मन्त्रं सन्धाय तत्सूत्रं www.kobatirth.org ३१२ | मन्त्रचक्रं स्ववीर्येण ३६५ मन्त्रन्यासं पुरा कृत्वा ३०८ | मन्त्रपीठत्वमापन्नं २६० | मन्त्रपूजाधिकारार्थ ३४२ मन्त्रपूर्वं स्मरेद्विष्णुं मन्त्रप्रसादजनितं १२० २३९ मन्त्रमात्मनि संशोध्य ३२३ | मन्त्रमात्रं पदं चान्यत् ३५ | मन्त्रमूर्ति यजेत्पश्चात् १०२ मन्त्रमूर्त्तिप्रतिष्ठानं ७५ || मन्त्रयुक्तेन बीजेन ७२ | मन्त्रयोगात्तथा ध्यानात् ३५० मन्त्ररूपं परं ध्यातं ७२ मन्त्रवृन्दसमायुक्तः ३१३ | मन्त्रसङ्घः परत्वेन ३१२ | मन्त्रसम्बोधसामर्थ्यात् ४३ मन्त्रसिद्धिस्तु वै तस्य १७ मन्त्राणां तर्पणं कृत्वा २५८ | मन्त्रात्मानं परं विष्णुं २३२ २३३ मन्त्रात्मा भगवान् विष्णुः मन्त्रा यतोऽखिलास्तस्मिन् मन्त्राराधनमार्गस्थः मन्त्राराधनसक्तस्तु मन्त्राराधनसक्तानां मन्त्राश्चाध्यात्मरूपा ये १४१ ३५७ १२२ १७६ १६८ मन्त्री चाङ्कुशमन्त्रेण १९० मन्त्री तिष्ठति देहे स्वे २५६ मन्त्री प्रयोजयेच्छश्वत् २५१ २० मन्त्रेणाभिप्रभावेन मन्त्रेणाद्यन्तरुद्धेन मन्त्रेणानेन विप्रर्षे ६० १२२ मन्त्रेणार्चापयेद्विष्णुं ३३३ | मन्त्रेणाहूय देहस्थं १६२ मन्त्रेशमुपसंहृत्य २२५ मन्त्रे ह्यनुग्रहार्थस्तु - १३४ | मन्त्रैः कातीयसूत्रेण Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ४३३ ६८ १८७ ११२ २१८ १९३ १७३ ૮ १९८ २७४ १२३ २५८ २२७ १७५ ७५ १७९ १२८ १५६ १७५ १८७ १७२ १९५ १३२ १५८ १०६ ३९ २३९ १५७ ३४९ ३५३ ३०९ २९५ ३१९ १२१ १८९ २७० २६३ १५८ १५
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy