SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra प. ३० ] www.kobatirth.org परिकरसाधनम् क्रुद्धोऽपि कुसुमाकीर्ण वनं दृष्ट्वा करोति च ।। २७ ॥ दावानिनेव निर्दग्धं भूयो वा यदि चेच्छति । प्रावृण्माधवकालाभ्यां तुल्यत्वमुपपादयेत् || २८ ॥ ये केचिदुर्लभा गन्धाः स्वर्गपाताल संभवाः । यत्र मालाधरस्तिष्ठेन्मन्त्री तत्र 'वहन्ति ते ।। २९ ॥ सुभगस्सर्वभूतानां दर्शनादेव जायते । जयाहते न चाप्नोति कुत्रचित्स पराजयम् ॥ ३० ॥ शान्तिकं पौष्टिकं चैत्र अयत्नेनाचिरात्तु वै । मालाधरो लभेताशु मन्त्रसन्धारणादपि ॥ ३१ ॥ [ कमलमन्त्रसाधनप्रकार: ] 1 भवन्ति A Acharya Shri Kailassagarsuri Gyanmandir मालासाधनमित्येतत्कमलस्याथ कथ्यते । नामार्णस्यासने दद्याज्जीवं वरुणसंस्थितम् || ३२ ॥ प्रागुक्तसंस्कृतं कृत्वा ह्यस्य ध्यात्वा यजेद्धृदि । वहिः पद्मान्तरे पद्मं द्विषट्पत्रे तु षद्दलम् ॥ ३३ ॥ कर्णिका के सरोपेतं कृत्वा वृत्तपुरान्तरे । तत्रावतार्य संपूज्य होमं कृत्वा तिलादिकैः ॥ ३४ ॥ यायात्पद्मवनोद्देशं पद्ममन्त्रं जपेत्ततः । लक्षमेकं मुनिश्रेष्ठ अयुतं त्रितयान्वितम् ॥ ३५ ॥ होमयेत्कमलानां तु अयुतद्वितयं द्विज । अयुतं स्थलपद्मानां मधुसिक्तं ततोऽयुतम् || ३६ | नागकेसरगन्धानां मन्त्रसिद्धिर्भवेत्ततः । लभेत विपुलां लक्ष्मीं व्याधिरोगविवर्जितः ॥ ३७ ॥ सौभाग्यमतुलं चैव कान्ति परमशोभनाम् । वलीपलितनिर्मुक्तो धनधान्यसमन्वितः ॥ ३८ ॥ भूर्जपत्रे तु षट्पत्रं कमलं कुङ्कुमेन तु । विलिख्य मन्त्रं तन्मध्ये न्यासयोगेन नारद ॥ ३९ ॥ ददाति धारणात्सर्व साधितं कमलं पुरा । एतद्विधानं पद्मस्य शङ्खस्याप्यधुनोच्यते ॥ ४० ॥ For Private and Personal Use Only ३४३
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy