SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra प. २९ ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वक्रमन्त्रसाधनम् मूर्तिद्वयं तु प्रथमं संज्ञाद्यन्तगतं द्विज । antrit द्विषा योज्यं द्वयमेव न (त्व ? ) रान्तरे ॥ ४८ ॥ अरान्तरान्तयोगेन एकैकं षट्सु षट्सु च । याsत्र वै प्रथमा शक्ती रक्षनामपदान्विता ॥ ४९ ॥ अन्तराले सायोज्या एका द्वादशधा द्विज । नामयुक्तां त्रिधा चान्यां चक्रनेमौ नियोज्य च ॥ ५० ॥ त्रिरष्टधा तृतीया च तथा चक्रप्रथिष्वपि । वा (या ?) चतुर्थी विभोश्शक्तिरेकधा चक्रबाह्यगा ॥ ५१ ॥ तन्मयी येन सूत्रेण चक्रं संवेष्टय सप्तधा । व्रतोपवासशुद्धात्मा पूजां कृत्वा तथाऽऽहुतिम् ।। ५२ ।। द्वादश्यां सितकृष्णायां गुरोर्वारेऽथ नारद । अथवा जीवनक्षत्रे मुहूर्ते शकुनान्विते ॥ ५३ ॥ विलिख्य च बहिः पक्षे सितरक्तेन वेष्टयेत् । त्रिलोहगर्भगं कृत्वा मन्त्रं यो धारयेद्विज ॥ ५४ ॥ तस्यायुः श्रीस्तथाऽऽरोग्यं सौभाग्यमुचितं बलम् । तृप्तिः कान्तिस्तथा कीर्तिर्विजयस्सर्वतोमुखः ।। ५५ ।। मेधाऽभिचारविध्वंसो मन्त्रो योगकृतोऽथ वा । स्थावरं जङ्गमं घोरं शङ्काख्यं कृत्रिमं तथा ॥ ५६ ॥ विषं विनाशमायाति गृहभूतेषु का कथा । कामयेद्वनितानां तु मध्ये भवति वल्लभः ॥ ५७ ॥ यं यं समीहते कामं तं तं प्राप्नोत्ययत्नतः । एतनृसिंहमन्त्रस्य वक्रभूतस्य नारद ।। ५८ ।। [ कपिलमन्त्रसाधनप्रकारः ] विधानं कथितं सम्यक् कापिलस्याथ कथ्यते । [ कपिलस्याङ्गमन्त्रः ] विलेख्यो दीप्तिमान्षोढा ऊर्ध्वाधोऽनलवेष्टितः ॥ ५९ ॥ तनृसिंहाङ्गवन्मूर्ध्ना क्रमात्कुर्याच्च योजितम् । एतानि कपिलाङ्गानि चेटकानस्य वै शृणु ॥ ६० ॥ I त्रिधा A For Private and Personal Use Only ३३१
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy