________________
Shri Mahavir Jain Aradhana Kendra
प. २७ ]
www.kobatirth.org
३५
शक्तिमन्त्रसाधनम्
कापिलेन घृतेनैव क्षीरमिश्रेण नारद । एकैकं च घृतादीनां सहस्रं चाथ होमयेत् ॥ ७४ ॥ दद्यात्पूर्णाहुतिं पश्चात् क्षीरेणाज्यान्वितेन च । पतितायां तु पूर्णायामायाति परमेश्वरी ।। ७५ ।। साधु साध्विति वै ब्रूते स्थित्वाऽग्रे साधकस्य च । एह्येहि परमं धाम त्यजेदं भौतिकं पुरम् ॥ ७६ ॥ उपभुङ्क्ष्व परान्भोगानक्षमध्यगतो महान् । मदीयेनाखिलं कर्म मन्त्रेण कुरु साधक ॥ ७७ ॥ एवमुक्त्वा तु सा देवी गगनं च व्रजेत्ततः । साधकः कीर्तिमन्त्रेण कुर्यात्कर्म यथेप्सितम् ॥ ७८ ॥ [ कीर्तिमन्त्रसिद्धिजन्यं सामर्थ्यम् ] ददाति यस्य यत्किञ्चित्तस्य तच्चाक्षयं भवेत् । तेनासौ लभते कीर्तिं यावच्चन्द्रार्कतारकम् ॥ ७९ ॥ मचण्डानां मनुष्याणां मध्यस्थो यदि बुध्यते । वक्त संसदि वा किंचित् प्राप्नुयाद्विपुलं यशः ।। ८० ॥ अभिभूय जनान्सर्वानुत्कृष्टत्वं प्रयाति च । जवा सिद्धान्नभाण्डं तु स्वल्पं कालेऽन्नसङ्कटे ॥ ८१ ॥ च्छानां जनानां तु यथेच्छमशनं द्विज । ददाति चाक्षयं तस्मात्सप्ताहमनिशं यदि ॥ ८२ ॥ प्राप्नुयान्महतीं कीर्ति यावदाभूतसंप्लवम् । सुभिक्षे लवमात्रं तु प्रदाय कनकस्य च ॥ ८३ ॥ परिजप्य सहस्रं तु विधिना परिसंस्थितम् । प्रयाति तत्प्रभूतस्वं दीयतेऽर्थिजनाय च ॥ ८४ ॥ अविच्छिन्नं द्विसप्ताहं संक्षयं नाधिगच्छति । तेनासौ महतीं कीर्ति प्राप्नुयाच्छाश्वतीं द्विज ॥ ८५ ॥ आदाय तोयकलशं नागेन्द्रभवनाद्विज । प्रयायान्मरुभूमिं वै तत्र निम्ने तु भूतले ॥ ८६ ॥ निक्षिप्य पर्वताग्रे वा सहस्रपरिमन्त्रितम् । स पन्नगेश्वरस्तत्र परिचारान्वितो द्विज ॥ ८७ ॥ रक्षसुदकमातिष्ठेद्यावत्तिष्ठति मेदिनी ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
३०५