SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २६२ www.kobatirth.org जयाख्यसंहिता Acharya Shri Kailassagarsuri Gyanmandir तत्रासनवरं दद्यात्पूजितं व्याप्तिभावितम् ॥ ९३ ॥ विनिवेश्याथ वै तत्र प्रेतनाम्नाऽभिमन्त्रितम् । पूर्वोक्तेन विधानेन न्यास आवाहनं भवेत् ॥ ९४ ॥ अर्घ्यपाद्ये ततो दद्यान्नामगोत्रेण नारद । पुष्पधूपार्चितं कुर्याद्यथाशक्त्यम्बरादिभिः ।। ९५ ।। मृतोपकरणं सर्वं तस्यैव विनिवेद्य च । अनुज्ञां पूर्ववल्लब्ध्वा पित्र ( प्रेतार्थ ?) यागमारभेत् ॥ ९६ ॥ पूर्वोक्तेन विधानेन किञ्चित्तत्रापि चोच्यते । नैवेद्य पिण्डं गायत्र्या निवेद्यामृतगोळवत् ॥ ९७ ॥ ध्यात्वाह्लादकराकीर्ण स्थितं धामत्रयोपरि । तन्मध्ये मूलमन्त्रेण स्वधाशब्दान्वितेन तु ॥ ९८ ॥ मूर्ति प्रेतमयीं ध्यायेनारायणकलोद्भवाम् । लक्ष्म्याद्यमखिलं तत्र लयन्यासं प्रकल्पयेत् ॥ ९९ ॥ तमयैरथो भोगेर्मूलमन्त्रेण पूजयेत् । [ १.२३ मुद्रां बध्वा जपित्वा च वह्निस्थे चाग्रतो हरेः ॥ १०० ॥ दक्षिणाग्रेषु दर्भेषु एकमेव समाचरेत् । तिलोदकान्तं सकलमाचार्य भोजयेत्ततः ॥ १०१ ॥ भुञ्जानस्य मुने तस्य अग्रस्थो टहरिं जपेत् । तद्भोजनावसाने नु मन्त्रपीठस्य चाग्रतः ।। १०२॥ अर्घ्यपात्रेण विप्रेन्द्र भूयो दद्यात्तिलोदकम् । भुक्तशेषं तु सिद्धानं गृहीत्वाऽर्योदकान्वितम् ।। १०३ ॥ भूतानां तर्पणार्थाय विकिरेत्पूर्ववद्धलिम् । संतृप्तस्याग्रतश्चैव हृन्मन्त्रेणामृतेन तु ॥ १०४ ॥ परमेश्वरयुक्तेन नमोऽन्तेनामलादिना । संपन्नमिति संपृष्ट्वा दद्यादाचमनं ततः ।। १०५ ॥ उच्छिष्टमुपसंहृत्य अस्त्रेणाभ्युक्षयेत्क्षितिम् । भगवत्प्रीणनं कुर्याद्गृहीत्वा दक्षिणां तु वै ॥ १०६ ॥ वह्निस्थस्य तु मन्त्रस्य दद्यात्पूर्णाहुतिं द्विज । हृदयाम्बुजमध्ये तु तेजःपुञ्जमभं महत् ॥ १०७ ॥ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy