SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatith. Acharya Shri Kailassagarsuri Gyanmandir १. २०-२९] . पवित्रविधानम् २२९ [ देशमङ्गाद्युपद्रवे अवधानेन संरक्ष्यता ] देशभने तु मरणे दुर्भिक्षे चातिसङ्कटे ॥ ३७९ ॥ अनादृष्टिभयात्स्थानं निरीक्ष्यं यदि तद्भवेत् । माधान्यात्सविधानस्य नाशुद्धि बिम्बमाप्नुयात् ॥ ३८० ॥ तस्करादिषु संस्पर्शात्तस्मिन्वेशाभिषेवणात् । (?) यो यो मन्त्र(त्रि?)वरो भक्तः साधकः कृतनिश्चयः ॥ ३८१ ।। स सोऽत्र सिद्धिमचिरात्माप्नुयान्मानसेप्सिताम् । [महोत्सवस्य कर्तव्यताविधानम् ] सनक्षत्रं दिन शुभं सौम्यग्रहसमन्वितम् ॥ ३८२ ।। देशकर्तृनृपादीनामनुकूलं च मत्रिणः । समाश्रित्य नृपः कुर्यात्कर्ता धन्योऽपि वैष्णवः ।। ३८३ ।। महानिमित्तमुद्दिश्य त्रीन्वारान्वत्सरं पति ।। स्वदेशविहितेनैव विधिना च महोत्सवम् ॥ ३८४ ।। कर्मबिम्बं विमानस्थं हित्वा चक्रादिकं तु वा । नुत्तगीतस्वनीतैवोचदानपुरस्सरम् ॥ ३८५ ।। बलिकर्मसमोपेतं भ्रमणीयं सुशान्तये । सर्वग्रामादिवीधीनां कीर्तिपुण्यफलाप्तये ॥ ३८६ ॥ इति श्रीपाञ्चराने जयाख्यसंहितायां प्रतिष्ठाविधिर्नाम विंशः पटलः । अथ पवित्रविधानं नाम एकविंशः पटलः ।। नारदः[अनुष्ठानलोपे निष्कृतिप्रकारप्रश्नः ] नियमस्थस्य भगवन्साधकस्याभियोगिनः । मोहाद्वा देशभङ्गाच ज्वरादिव्याधिपीडितात् ॥ १ ॥ अनुष्ठानमसम्पन्नं कदाचित्कर्मदोषतः।। किं कार्य तेन वै नाथ किंवा तस्य भवेद्वद ।। २ ।। श्रीभगवान्[ पवित्रारोपणस्य निष्कृतित्वविधानम् ] क्रियया जपहोमेन कृतेन ................ क्रियाजपार्चनादीनां लुसाना साधकस्य च ॥ ३॥ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy