SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प. २०] प्रतिष्ठाविधानम् १९९ श्रीमगवान् [ अथ पटे बिम्बविधानम् ] पटे बिम्बविधानं तु सांप्रतं शृणु नारद । सर्वसिद्धिकरं रम्यं निर्दोष नातिविस्तरम् ॥ ३॥ [पटमानादि] द्विहस्तं चतुरस्त्रं तु हस्तमात्रं तु वा पटम् । कार्पासमथ वा क्षौमं नवं शुक्लमनाहतम् ॥ ३ ॥ [पटस्य चित्रकरस्य च संस्कारः] प्रक्षाल्य बहुशोऽस्त्रेण चित्रनं स्नाप्य वै द्विज । दाहोत्पादनयुक्त्याऽथ सपटं संस्मरेच्च तं ॥४॥ [आसनपदम् ] संसूत्र्य कमलं तत्र अष्टपत्रं सकर्णिकम् । [गृहार्चामानम् ] कर्णिकामध्यसंस्थं तु मोच्छायं द्वादशाङ्गुळम् ॥ ५ ॥ त्रिविंशत्यालान्तं च विम्बं लिख्यं मुलक्षणम् । [ लक्ष्म्यादिपरिवारोपेतस्य ग्राह्यता] लक्ष्म्यादिपरिवाराढ्यं लोकेशास्त्रसमावृतम् ॥ ६ ॥ संगृह्याधजनार्थ तु [गृहादन्यत्र मानाधिक्यम् ] तत्यमाणं द्विजोलतः। मानं कुर्याद्गृहाबाह्य स्थाने मासादपूर्वके ॥ ७॥ [ गृहार्चासु लेख्यचित्रबिम्बस्य हस्ताधिकमानत्वेऽप्यदोषता ] हस्ताधिकेपि च कृते चित्रविम्बे गृहस्थिते । न दोषः साधकानां तु दारुमृच्छैलजैविना ॥ ८॥ [अथ बिम्बस्यावयवमानविधानम् ] बिम्बमानं तु नवधा पोच्छ्यात्संविभज्य च । भागं भागं तु तं भूयो भजेद्द्वादशधा मुने ॥ ९॥ तदगुलं तु बिम्बस्य तेनाङ्गावयवास्ततः । दर्शनीयाश्च गुरुणा शिल्पिकस्य समासतः ॥१०॥ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy