________________
Shri Mahavir Jain Aradhana Kendra
प. १५]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अग्निकार्याधनम्
बहिः (हिं ?) कण्ठोपमं ध्यात्वा लक्ष्मीबीजान्तरस्थितम् । उक्तं (क्त ?) बीजद्वयेनैव मन्त्रेणैकीकृतेन वै ॥ १२९ ॥ प्राग्वद्वृतं स्वयं दद्यादयान ( त ? ) मस्त्रसमन्वितम् । [ तिलादिहोमद्रव्याणामाज्येन संस्कारः ] ततश्चाज्येन संस्कार्याः सर्वहोम्यास्तिलादयः || १३० ॥ [ अग्र्गर्भाधानादिसंस्काराणां विवेचनम् ] अग्नेर्होमेऽथ कर्तव्यः सर्वसंस्कार सिद्धये । हृदानलं पुटीकृत्य कर्मनाम समुच्चरेत् ॥ १३१ ॥ संपादयामि स्वाहान्तः सर्वकर्मस्वयं क्रमः ।
[ अथ तत्र गर्भाधानसंस्कारविवेचनम् ] श्रीकुक्षिकुहरे यद्वै बहिष्ठस्य प्रवेशनम् ।। १३२ ।। गर्भाधानं तु तं विद्धि संस्कारं प्रथमं मुने । [ पुंसवनम् ]
घ्राणयोगाच्च या शक्तिर्वन्हि (हे: १) श्रीजठरे स्थिता ॥ १३३ ॥ ज्वालारूपाऽक्षया सूक्ष्मा तस्याश्चित्मसरो हि यः । भगवच्छक्तिचैतन्यसंसर्गाच्च शनैः शनैः ॥ १३४ ॥ सत्वे (स्मृत्व ?) तज्जुहुयादाज्यं तन्मत्रेणोदितेन च । भवेत्पुंसवनं चाग्नेश्चिच्छक्तिनयनात्तु वै ॥ १३५ ॥ [ अथ वक्त्रकल्पना ]
तस्य चार्चिष्मतो वक्त्रात्मबुद्धस्योद्भवन्ति ताः । आलोके दहने शक्त्या (क्ता ?) निराकारस्य सांप्रतम् ॥ १३६ ॥ गोळकाकृतिमात्रस्य विद्धि तां वक्त्रकल्पनाम् ।
[ सप्तानां वक्त्रार्चिषां नामानि ]
तासां वक्त्रार्चिषां चैव शृणु नामानि नारद ॥ १३७ ॥ प्रभा दीप्तिः प्रकाशा च मरीचिस्तपनी तथा । कराळा लिहा चैव कुण्डं व्याप्य व्यवस्थिताः ॥ १३८ ॥ ईश पूर्वादिग्भागे प्रभाद्यं त्रितयं स्मृतम् । रक्षोवारुणवायव्ये मरीच्याद्यं त्र्यं तु तत् ॥ १३९ ॥
1 कामार्थ S.
For Private and Personal Use Only
१४३