SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प.८] मुद्राबन्धाख्यानं ७७ [ यामुनमुद्रा] दक्षिणायामुनस्योक्ता मुद्रा बीजस्य नारद ॥ ८७॥ [ शङ्खमुद्रा] निधीवरस्य शङ्खस्य वामहस्तात्कनिष्ठिका । [पअनिधिमुद्रा] पद्माख्यस्यापरादस्तात्सव चोर्वीकृता यदा ॥८॥ [गणेशमुद्रा] दक्षिणेन तु हस्तेन साङ्गुष्ठेन च मुष्टिना । प्रदेशिनी ह्यनामां च वामहस्तस्य पीडयेत् ॥ ८९॥ प्रयत्नकृतशङ्खानां पृष्ठे योज्या च मध्यमा । लम्बमानकराकारा यथा संदृश्यते च सा ॥ ९०॥ मुष्टातिसमीपस्था वामहस्तात्कनिष्ठिकाम् । दक्षिणाङ्गुष्ठबाह्ये च दंष्ट्रावत्परिभावयेत् ॥ ९१ ।। ईपत्तियक्ततस्स्पष्टो वामाङ्गुष्ठस्तथा परः । यथा तौ परिदृश्येते गजकर्णोपमौ द्विज ॥१२॥ गणेश्वरस्य मुद्रेयं सर्वविघ्नक्षयङ्करी । 1 [वागीश्वरीमुद्रा] मुश्लिष्टौ मणिबन्धौ तु कृत्वा पाणिद्वये पुरा ॥ ९३ ॥ संलग्नमग्रदेशात्तु प्रोन्नतं मध्यमायुतम् । प्रदेशिनीद्वयं तद्वत्कृत्वाऽनामायुगं तथा ॥९४ ॥ अचलं द्विगुणीकृत्य नमयेत्तदधोमुखम् । शनैः शनैःस्पृशेधावत्स्वं स्वं पाणितलं द्विज ॥ ९५ ॥ स्पष्टं मुविरलं कुर्यादङ्गुष्ठद्वितयं द्विज । तद्वत्कनीयसीयुग्मं समेन धरणेन तु ॥ ९६ ॥ मुद्रेषा वाग्विभूत्यर्थी यो बनाति दिने दिने । जपमानस्तु तद्भावी तस्य चावतरेत्तु धीः ॥ ९७ ॥ [गुरुमुद्रा ] सम्मुखौ संपुटीकृत्य द्वौ हस्तौ संप्रसारितौ । विनियोज्यौ ललाटोचे शिरसाऽवनतेन तु ॥ ९८॥ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy