________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
पूजयेद्वामनःकायैस्स शास्त्रज्ञस्स वैष्णवः ॥ ५८ ॥ श्लोकपादस्य वक्ताऽपि यतः पूज्यस्सदैव हि । किं पुनर्भगवद्विष्णोस्स्वरूपं विवृणोति यः ।। ५९ ।। शास्त्रस्य चैव वक्ताऽपि तद्भावगतमानसः । विभोः शास्त्रस्य च गुरोत्रितयस्यास्य पूजनात् ॥ ६० ॥ फलं भवत्यनूनं वै इह लोके परत्र च । नारायणः परं ब्रह्म तज्ज्ञानेनाभिगम्यते ॥ ६१ ॥ ज्ञानस्य साधनं शास्त्रं तच्छास्त्रं गुरुवक्त्रगम् | ब्रह्मप्राप्तिरतो हेतोर्गुर्वधीना सदैव हि ॥ ६२ ॥ हेतुनाऽनेन वै विप्रा गुरुर्गुरुतमःस्मृतः । यस्मादेवो जगन्नाथः कृत्वा मर्त्यमयीं तनुम् ॥ ६३ ॥ मग्नानुद्धरते लोकान् कारुण्याच्छास्त्रपाणिना । तस्माद्भक्तिर्गुरौ कार्या संसारभयभीरुणा ॥ ६४ ॥ शाखाअनेन योऽज्ञानतिमिरं विनिपातयेत् । शास्त्रं पापहरं पुण्यं पवित्रं भोगमोक्षदम् ॥ ६५ ॥ शान्तिदं च महार्थ च वक्ति यस्स जगद्गुरुः ।
[ अथ तत्त्वशुश्रूषया मुनिभिः स्वीकृतः शिष्यभावः ] इत्युक्तास्तेन मुनयो मुनिना ब्रह्मवेदिना ॥ ६६ ॥ त्यक्तासनास्ततस्सर्वे बभ्रुवुश्शान्तमानसाः । तत्पादमूले पतितास्तच्चित्तास्तत्परायणाः ॥ ६७ ॥ [ अथोपदेशारम्भः ]
दत्तो मूर्ध्नि ततस्तेषां मुनीनां भावितात्मनाम् । विष्णुहस्तश्च ( ? ) तुष्टेन मुनिना ब्रह्मवेदिना ॥ ६८ ॥ अथोवाच स विप्रेन्द्रः प्रणिपत्याच्युतं हरिम् ।
क्रमागतं महच्छास्त्रं ज्ञानामृतफलप्रदम् ॥ ६९ ॥
For Private and Personal Use Only
[ प. १
[ अस्य शास्त्रस्यारम्भकाल - प्रवर्तक पुरुषविशेष - आख्याविशेषाणां निरूपणम् ] कृते युगे प्रवृत्ते तु कस्मिंश्चिन्मुनिसत्तमाः ।
I शास्त्रज्ञानेन, A 2 ऋषीणां A