SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दीर्घ द्वितीयः पादः। । १४ प्रस्यैषैष्योढोढयूहे १ समानानां तेन । स्वरेण । | १५ स्वरस्वैर्यक्षौहि२ ऋलति ह्रस्वो वा। ण्याम् । ३ लत रल ऋलभ्यां १६ अनियोगे लुगेवे। वा। १७ वौष्ठौतौ समासे । ४ ऋतो वा तौ च। १८ ओमाङि । ५ ऋस्तयोः। १९ उपसर्गस्यानिणे६ अवर्णस्येवर्णादि- धेदोति। नैदोदरल् । २० वा नाम्नि। ७ ऋणे प्रदशार्णवस- २१ इवर्णादेरस्वे स्वरे नकम्बलवत्सरव. यवरलम्। त्सतरस्यार। २२ इस्वोऽपदे वा । ८ ऋते तृतीयासमासे २३ एदैतोऽयाय् । ९ऋत्यारुपसर्गस्य।। २४ ओदौतोऽवात् । १० नाम्नि वा। | २५ श्यक्ये। ११ लत्याल्वा। | २६ ऋतो रस्तद्धिते । १२ ऐदौत्सन्ध्यक्षरैः। २७ एदोतः पदान्तेऽस्य १३ ऊटा। लुक्। For Private and Personal Use Only
SR No.020423
Book TitleKusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdevji Chhagniramji Jain Shwetambar Samstha
Publication Year1943
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy