SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षसाः शिट्। | २७ अधातुविभक्ति१७ तुल्यस्थानास्यप्र- वाक्यमर्थवन्नाम। यत्नः स्वः । २८ शिघुट् । १८ स्यौजसमौशस्टा- २९ पुंस्त्रियोःस्यमौजस्। भ्यांभिस्ङभ्यां- ३० स्वरादयोऽव्ययम् । भ्यस्ङसिभ्यांभ्यः ३१ चादयोऽसत्त्वे । स्ङसोसांङयो- ३२ अधण्तस्वाद्या. स्सुपां त्रयीत्रयी शसः। प्रथमादिः। ३३ विभक्तिथमन्तत साद्याभाः। १९ स्त्यादिर्विभक्तिः। ३४ वत्तस्याम्। २० तदन्तं पदम्। ३५ क्त्वातुमम् । २१ नाम सिदव्यञ्जने ३६ गतिः। २२ नं क्ये। ३७ अप्रयोगीत्। २३ न स्तं मत्वर्थे । ३८ अनन्तः पवम्या: २४ मनुर्न भोऽङ्गिरो- प्रत्ययः। वति । ३९ डत्यतु संख्यावत् । २५ वृत्त्यन्तोऽसषे। ४० बहुगणं भेदे। २६ सविशेषणमा- ४१ कसमासेऽध्यर्द्ध। ख्यातं वाक्यम् । ४२ अर्द्धपूर्वपदः पूरणः। For Private and Personal Use Only
SR No.020423
Book TitleKusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdevji Chhagniramji Jain Shwetambar Samstha
Publication Year1943
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy