SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ इडितः कर्तरि । । ३६ आशिषि नाथः । २३ क्रियाव्यतिहारेऽग- ३७ भुनजोऽत्राणे । तिहिंसाशब्दार्थ- ३८ हृगोगतता. हसो हृवहश्चान- च्छील्ये। न्योऽन्यार्थे । ३९ पूजाचार्यकभृत्यु. २४ निविशः। क्षेपज्ञानविगण२५ उपसर्गादस्योहो नव्यये नियः। वा। | ४० कर्तृस्थामूर्त्ता२६ उत्स्वराघुजेरयज्ञ- प्यात् । तत्पात्रे। ४१ शदेः शिति । २७ परिव्यवाक्रियः। ४२ म्रियतेरद्यतन्या. २८ परावेजें। शिषि च। २९ समः क्ष्णोः। ४३ क्यङ्गो नवा। ३० अपस्किरः। ४४ धुझ्योऽद्यतन्याम्। ३१ उदश्चरः साप्यात्। ४५ वृद्भ्यः स्यसनोः। ३२ समस्तृतीयया। ४६ कृपः श्वस्तन्याम् । ३३ क्रीडोकूजने। ४७ क्रमोऽनुपसर्गात् । ३४ अन्वाङ्परेः। ४८ वृत्तिसर्गतायने । ३५ शप उपलम्भने । ४९ परोपात् । For Private and Personal Use Only
SR No.020423
Book TitleKusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdevji Chhagniramji Jain Shwetambar Samstha
Publication Year1943
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy