SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सीय सीवहि । महे । सीमहि । १६ क्रियातिपत्तिः १५ श्वस्तनी ता तारौ स्यत् स्यतां स्यन्, तारस्, तासि स्यस् स्यतं स्यत, तास्थम् तास्थ, स्यं स्याव स्याम; तास्मि तास्वस् स्यत स्येतांस्यन्त, तास्मस् ता तारौ स्यथास् स्येथां स्य. तारस्, तासे ध्वं, स्ये स्यावहि तासाथे ताध्वे, स्यामहि । ताहे तास्वहे । १७ त्रीणि त्रीण्यऽन्यतास्महे । युष्मदस्मदि। १५ भविष्यन्ती स्यति १८ एकद्विबहुषु । स्यतस् स्यन्ति, १९ नवाद्यानि शतृकस्यसि स्यथस् सू च परस्मैपदम् । स्यथ, स्यामि २० पराणि कानानशी स्थावस् स्यामस; चात्मनेपदम् । तत्साप्यानाप्यास्यसे स्येथे स्यध्वे, कर्मभावे कृत्यस्ये स्यावहे स्याः । क्तखलाश्च । TUTTE स्यते स्टे For Private and Personal Use Only
SR No.020423
Book TitleKusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdevji Chhagniramji Jain Shwetambar Samstha
Publication Year1943
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy