SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४० काव्ये शरीरानुगता तन्मुखं परिचक्षते ॥ ८ बीजस्योद्घाटनं यत्र दृष्टनष्टमिव क्वचित् । मुखन्यस्तस्य सर्वत्र तद्वै प्रतिमुखं स्मृतम् ।। ९ उद्भेदस्तस्य बीजस्य प्राप्तिरप्राप्तिरेव वा । पुनश्चान्वेषणं यत्र स गर्भ इति संज्ञितः ।। १० गर्भनिभिन्नबीजार्थो विलोभनकृतोऽपि वा । क्रोधव्यसनजो वापि स विमर्शः प्रकीर्तितः॥ ११ समानयनमर्थानां मुखाद्यानां सबीजिनाम् । नानाभावोत्तराणां यद्भवेनिर्वहणं तु तत् ।। १२ नायकाख्यातस्ववृत्ताभाव्यर्थशंसिवक्त्रादिः सो च्छ्वासा संस्कृता गद्ययुक्ताख्यायिका। १३ धीरशान्तनायका गद्येन पद्येन वा सर्वभाषा १४ गद्यपद्यमयी साङ्का सोच्छ्वासा चम्पूः । १५ अनिबद्धं मुक्तकादि । १६ एकद्वित्रिचतुश्छन्दोभिर्मुक्तकसंदानितकविशेषक कलापकानि। १७ पञ्चादिभिश्चतुर्दशान्तैः कुलकम् । इति अष्टमोऽध्यायः। कथा। For Private and Personal Use Only
SR No.020423
Book TitleKusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdevji Chhagniramji Jain Shwetambar Samstha
Publication Year1943
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy