SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३९ गच्छाया शोभा कान्तिर्दीप्तिश्च । ५१ चेष्टामसृणवं माधुर्यम् । ५२ अचापलाविकत्थनत्वे धैर्यम् । ५३ प्रश्रय औदार्यम् । ५४ प्रयोगे निःसाध्वसत्वं प्रागल्भ्यम् । इति सप्तमोऽध्यायः । १ कव्यं प्रेक्ष्यं श्रव्यं च। २ प्रेक्ष्यं पाठ्यं गेयं च। ३ पाठ्यं नाटकप्रकरणनाटिकासमवकारेहामृगडिम व्यायोगोत्सृष्टिकाङ्कप्रहसनभाणवीथीसट्टकादि । ४ गेयं डोम्बिकाभाणप्रस्थानशिङ्गमाणिकाप्रेरणरामा क्रीडहल्लीसकरासकगोष्ठीश्रीगदितरागकाव्यादि । ५ श्रव्यं महाकाव्यमाख्यायिका कथा चम्पूरनिबद्धं च। ६ पद्यं प्रायः संस्कृतप्राकृतापभ्रंशग्राम्यभाषानिबद्ध भिन्नान्त्यवृत्तसर्गाश्वाससंध्यवस्कन्धकबन्धं सत्संधिशब्दार्थवैचित्र्योपेतं महाकाव्यम् । ७ यत्र बीजसमुत्पत्तिर्नानार्थरससंभवा । For Private and Personal Use Only
SR No.020423
Book TitleKusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdevji Chhagniramji Jain Shwetambar Samstha
Publication Year1943
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy