SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २३५ Acharya Shri Kailassagarsuri Gyanmandir २१ प्रकृताप्रकृताभ्यां प्रकृतापलापोऽपहनुतिः । २२ पर्यायविनिमयौ परावृत्तिः । २३ हेतोः साध्यावगमोऽनुमानम् । २४ सदृशदर्शनात्स्मरणं स्मृतिः । २५ त्रियर्ययो भ्रान्तिः । २६ क्रियाफलाभावोऽनर्थश्च विषमम् । २७ योग्यतया योगः समम् । २८ हेतौ कार्य चैकत्र हेतुकार्यान्तरोक्तिर्युगपद्गुणक्रि याश्च समुच्चयः । २९ पृष्टेऽपृष्टे वान्यापोहपरोक्तिः परिसंख्या | ३० यथोत्तरं पूर्वस्य हेतुत्वे कारणमाला | ३१ स्वातन्त्र्याङ्गत्वसंशयैकपद्येरेपामेकत्र स्थितिः संकरः । इति षष्ठोऽध्यायः । १ समग्रगुणः कथाव्यापी नायकः । २ शोभाविलास मधुरललितमाधुर्य स्थैर्य गाम्भीयौदार्यतेजांस्यष्टौ सवजास्तद्गुणाः । ३ दाक्ष्यशौर्योत्साहनी चजुगुप्सोत्तमस्पर्धागमिका शोभा । For Private and Personal Use Only
SR No.020423
Book TitleKusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdevji Chhagniramji Jain Shwetambar Samstha
Publication Year1943
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy