SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शब्दालंकाराः । १ व्यञ्जनस्यावृत्तिरनुप्रासः । २ तात्पर्यमात्रभेदिनो नाम्नः पदस्य वा लाटानाम् । ३ सत्यर्थेऽन्यार्थानां वर्णानां श्रुतिक्रमैक्ये यमकम् । ४ तत्पादे भागे वा। ५ स्वरव्यञ्जनस्थानगत्याकारनियमच्युतगूढादि चित्रम् । ६ अर्थभेदभिन्नानां भङ्गाभङ्गाभ्यां युगपदुक्तिःश्लेषः। ७ अर्थैक्ये यादिभाषाणां च । ८ उक्तस्यान्येनान्यथाश्लेषादुक्तिर्वक्रोक्तिः। ९ भिन्ना कृतेः शब्दस्यैकार्थतेव पुनरुक्ताभासः । इति पञ्चमोऽध्यायः । अर्थालंकाराः। १ हृद्यं साधर्म्यमुपमा। २ सोपमानोपमेयधर्मोपमावाचकानामुपादाने पूर्णा ___ वाक्ये वृत्तौ च । ३ एकद्वित्रिलोपे लुप्ता । ४ असद्धर्मसंभावनमिवादिद्योत्योत्प्रेक्षा । ५ सादृश्ये भेदेनारोपो रूपकमेकानेकविषयम् । For Private and Personal Use Only
SR No.020423
Book TitleKusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdevji Chhagniramji Jain Shwetambar Samstha
Publication Year1943
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy