SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २२६ Acharya Shri Kailassagarsuri Gyanmandir १४ तत्परत्वे काले ग्रहत्यागयोर्नातिनिर्वाहे निर्वाहsप्यङ्गत्वे रसोपकारिणः । १५ मुख्यगौणलक्ष्यव्यङ्ग्यार्थ भेदान्मुख्यगौणलक्षकव्यञ्जकाः शब्दाः । १६ साक्षात्संकेतविषयो मुख्यः । १७ मुख्यार्थबाधे निमित्ते प्रयोजने च भेदाभेदाभ्यामारोपितो गौणः । १८ मुख्यार्थसंबद्धस्तत्त्वेन लक्ष्यमाणो लक्ष्यः । १९ मुख्याद्व्यतिरिक्तः प्रतीयमानो व्यङ्गयो ध्वनिः । २० मुख्याद्यास्तच्छक्तयः । २१ वऋादिवैशिष्ट्यादर्थस्यापि व्यञ्जकत्वम् । २२ व्यङ्ग्यः शब्दार्थशक्तिमूलः । २३ नानार्थस्य मुख्यस्य शब्दस्य संसर्गादिभिरमुख्यस्य च मुख्यार्थबाधादिभिर्नियमिते व्यापारे वस्त्वलंकारयोर्वस्तुनश्च व्यञ्जकत्वे शब्दशक्तिमूलः पदवाक्ययोः । २४ वस्त्वलंकारयोस्तद्व्यञ्जकत्वेऽर्थशक्तिमूलः प्रबन्धेऽपि । २५ रसादिश्च । इति प्रथमोऽध्यायः । For Private and Personal Use Only
SR No.020423
Book TitleKusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdevji Chhagniramji Jain Shwetambar Samstha
Publication Year1943
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy