SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री काव्यानुशासनसूत्राणि । १ अकृत्रिमस्वादुपदां परमार्थाभिधायिनीम् । सर्वभाषापरिणतां जैनीं वाचमुपास्महे ||१|| २ शब्दानुशासनेऽस्माभिः साध्व्यो वाचो विवेचिताः । तासामिदानीं काव्यखं यथावदनुशिष्यते ||२|| ३ काव्यमानन्दाय यशसे कान्तातुल्यतयोपदेशाय च । ४ प्रतिभाऽस्य हेतुः । ५ सावरणक्षयोपशममात्रात्सहजा । ६ मत्रापाधिकी। ७ व्युत्पत्यभ्यासाभ्यां संस्कार्या । ८ लोकशास्त्रकाव्येषु निपुणता व्युत्पत्तिः । ९ काव्यविच्छिक्षया पुनः पुनः प्रवृत्तिरभ्यासः । १० सतोऽप्यनिबन्धोऽसतोऽपि निबन्धो नियम छायाद्युपजीवनादयश्च शिक्षाः । ११ अदोषौ सगुणौ सालंकारौ च शब्दार्थौ काव्यम् । १२ रसस्योत्कर्षापकर्ष हेतू गुणदोषौ भक्त्या शब्दार्थयोः । १३ अङ्गाश्रिता अलंकाराः । For Private and Personal Use Only
SR No.020423
Book TitleKusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdevji Chhagniramji Jain Shwetambar Samstha
Publication Year1943
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy