SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०४ यस्य येनाभिसम्बन्धो दूरस्थस्यापि तेन सः॥१२४॥ येन विना यन्न भवति तत्तस्यानिमित्तस्यापि निमिसम् ॥१२५॥ नामग्रहणे प्रायेणोपसर्गस्य न ग्रहणम् ॥१२६।। सामान्यातिदेशे विशेषस्य नातिदेशः॥१२७॥ सर्वत्रापि विशेषेण सामान्य बाध्यते न तु सामान्येन विशेषः ॥१२८॥ डिन्वेन कित्त्वं बाध्यते ॥१२९।। परादन्तरङ्ग बलीयः॥१३०॥ प्रत्ययलोपेऽपि प्रत्ययलक्षणं कार्य विज्ञायते ॥१३१॥ विधिनियमयोर्विधिरेव ज्यायान् ॥१३२॥ अनन्तरस्यैव विधिनिषधो वा ॥१३३।। पर्जन्यवल्लक्षणप्रवृत्तिः ॥१३४॥ न केवला प्रकृतिः प्रयोक्तव्या ॥१३५॥ किबथं प्रकृतिरेवाह ॥१३६॥ द्वन्द्वात्परः प्रत्येकमभिसम्बध्यते ॥१३७॥ विचित्राः शब्दशक्तयः ॥१३८॥ किं हि वचनान्न भवति ॥१३९॥ न्यायाः स्थविरयष्टिप्रायाः॥१४॥ For Private and Personal Use Only
SR No.020423
Book TitleKusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdevji Chhagniramji Jain Shwetambar Samstha
Publication Year1943
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy