SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir येन धातुना युक्ताः प्रादयस्तं प्रत्येवोपसर्गसंज्ञाः॥ यत्रोपसर्गवं न सम्भवति तत्रोपसर्गशब्देन प्रादयो लक्ष्यन्ते न तु सम्भवत्युपसर्गत्वे ॥१०९॥ शीलादिप्रत्ययेषु नासरूपोत्सर्गविधिः ॥११०।। त्यादिष्वन्योऽन्यं नासरूपोत्सर्गविधिः ॥११॥ स्त्रीखलना अलो बाधकाः स्त्रियाः खलनौ ॥११२॥ यावत्सम्भवस्तावद्विधिः ॥११३॥ सम्भवे व्यभिचारे च विशेषणमर्थवत् ।।११४।। सर्व वाक्यं सावधारणम् ॥११५॥ परार्थे प्रयुज्यमानः शब्दो वतमन्तरेणापि वदर्थ गमयति ॥११६॥ द्वौ नौ प्रकृतमर्थ गमयतः ॥११७॥ चकारो यस्मात्परस्तत्सजातीयमेव समुच्चिनोति ॥११८॥ चानुकुष्टं नानुवर्त्तते ।।११९।। चानुकृष्टेन न यथासङ्ख्यम् ।।१२०॥ व्याख्यातो विशेषार्थप्रतिपत्तिः ॥१२१॥ यत्रान्यत्क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रयुज्यते ॥१२२॥ यदुपाधेर्विभाषा तदुपाधेः प्रतिषेधः ।।१२३॥ For Private and Personal Use Only
SR No.020423
Book TitleKusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdevji Chhagniramji Jain Shwetambar Samstha
Publication Year1943
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy