SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६९ मानसर्गः तत्रैव सौरादिमासप्रयोजनमुक्तम्'वर्षायनर्तुयुगपूर्वमत्र सौरान्मासास्तथा च तिथयस्तुहिनांशुमानात्। यत्कृच्छ्रसूतकचिकित्सितवासराद्यं तत्सावनाच्च घटिकादिकमार्भमानात्।' इति सि. शि.। प्राजापत्यब्राह्ममानयोनिमित्थम्'मन्वन्तरव्यवस्था च प्राजापत्यमुदाहृतम्। न तत्र धुनिशोभेंदो ब्राह्यं कल्पस्ततो नृणाम्। इति सू. सि.। इह ग्रहगणिते 'विकलादिसंज्ञा:-(१) विकला, (२) कला, (३) अंश: (भागः), 'त्रिंशांशकस्तथा राशेर्भाग इत्यभिधीयते।' इति श. चि. २/४२०। (४) राशि:, (५) भगणश्चैता विकलादिसंज्ञाः स्युः। __ अत्र कलौ शककारकनृप'नामानि–(१) युधिष्ठिरः, (२) विक्रमः, (३) शालिवाहन:, (१) विकलादिसंज्ञाक्रममाह भास्कर:-क्षेत्रे समाद्येन समाविभागाः स्युश्चक्रराश्यशकलाविलिप्ता:।' इति सिद्धान्तशिरोमणौ। (१) विकलादिसंज्ञामान न्यास:६०विकला: = १ कला। ६०कला: = १ अंश:। ३०अंशा: = १ राशिः। १२ राशयः = १ चक्रम्। उक्तं च-. 'विकलानां कला षष्टया तत्वष्ट्या भाग उच्यते। तत्रिंशता भवेद्राशिभंगणो द्वादशैव ते' इति सू०सि०१/२८॥ (२) शककारकनृपाणा मानानां न्यास:नृपतयः तद्वर्षाणि(१) युधिष्ठिर: ३०४४ (२) विक्रम: १३५ (३) शालिवाहन: १८००० (४)विजयाभिनन्दनः १०००० (५) नागार्जुन: ४००००० (६) कल्कि : ८२१ ४३२००० शेष पृष्ठ ७० पर For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy