SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३६ www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः Acharya Shri Kailassagarsuri Gyanmandir सूर्यजा, सूर्यतनया । सावित्रीप ० - पृश्निपुत्री, विधातृपत्नी, सावित्री । रविसारथिप०- - अनूरूः, अरुण:, आश्मन:, काश्यपि, गरुडाग्रज:, जटायुसूः, तार्क्ष्यः, महासारथि:, विनतासूनुः, विपुलस्कन्धः, वैनतेयः, सूरसूत: । सारथिप ० – क्षत्ता (तृ), दक्षिण (णे) स्थः, नियन्ता (तृ), प्राजिता (तृ), यन्ता (न्तृ), रथकुटुम्बिकः, रथकुटुम्बी (इन्), प्रवे (चे) ता (तृ), सव्येष्ठः, सव्येष्ठा (ठ), सारथि:, सूतः । दिनप० –अहः (न्), घस्र:, दिनम्, दिवस:, वासरः, शेषपर्यायास्तु कालवर्गे द्रष्टव्याः । सूर्यलोकः – भास्करभुवनम्, लोकबन्धुलोकः, सूर्यलोकः, सौरभुवनम् । किरण: - अंशुः, अभीशुः अभीषुः, अर्चिः (ष्), उपधृतिः, उस्रः, करः, किरण, गभस्तिः - स्ती, गौ:, (गो), घृणिः, त्विषि:-षी, दीधिति: (स्त्री०), द्युत् (द्), धाम (अन्), धृष्णिः, नेमिनिधिः, पद्मपादः, पृश्निः प्रग्रहः, भानु, भाः (स्), मयूखः, मरीचिः - ची (स्त्री०पुं०), रश्मि, विरोक:, वृष्णिः, सान्ध्यः, हेतिः । दीप्तिः, > प्रभा (दीप्ति) प० - आभा, ओजः (अस्), केतु; छविः, त्विट् (ष), त्विषा, द्युति:-ती, प्रभा, भा, भाम:, भास:, रुक्, (च्), रुचि:, रोचि : (घ्) (न०), वसु, विभा, शोचि: (घ्) (न०)। प्रकाशपर्यायाः - आतपः, आलोकः, इद्धम्, उद्योत:, उद्द्योत:, धर्म, ज्योति: (घ्), तेज: (स्), द्योत:, प्रकाश:, मह: (अस्), वर्च: (अस्), शुष्मम्, सहः (अस्) । उष्णप ० – ऊष्णम्, धर्मः, निदाघः । अत्युष्णप ० –खरम्, चण्डः, तिग्मम्, तीक्ष्णम्, तीव्रम्, पटुः, रौद्रम् । - कमलप ० – अप्पुष्पम्, अब्जम्, अम्बुजन्म (अन्), अम्बुपद्मम्, अम्बुरुट् (ह्), अम्बुरुहम्, अम्भोजम्, अम्भोरुहम्, अरविन्दम्, कंजम्, कञ्जम् कमलम्, कुटपम् कुशेशयम्, जलजम्, जलजन्म (अन्), जल रुट् (ह्), जलरुहम्, तामरसम्, दारम्, दोलकम्, नलम्, नलिनम्, नालीकम्, निर्लेपम्, पङ्कजम्, पङ्कजन्म (अन्), पङ्करुट् (ह), पङ्करुहम्, पङ्केरुहम्, पद्मम्, पाथोजम्, पाथोरुहम्, पुष्करम्, बिसकुसुमम्, बिसनाभिजम्, बिसप्रसूनम्, महोत्पलम्, राजीवम्, वारिजम्, वारिहम् वार्जम्, विसकुसुमम्, विसनाभिजम्, विसप्रसूनम्, शतपत्रम्, श्री:, सरसिजम्, सरसीजम्, सरसीरुहम्, सरोजम्, सरोजन्म (अन्), सरोरुट् (ह्), सरोरुहम्, सलिलजम्, सहस्रपत्रम्, सारसम्, सुजलम् । कमलिनीपर्यायाः–अब्जिनी, अम्बुजिनी, अम्भोजिनी, कमलिनी, जलजिनी, नलिनिनी, नलिनी, नालीकिनी, पङ्कजिनी, पद्मिनी, पुटकिनी, मृणालिनी, विसिनी, सरोजिनी । , प्रियपर्यायाः - अभीप्सितम्, अभीष्टम्, दयः, दयितः प्रियः, वल्लभः, हृद्यम् । रवेः पारिपार्श्विकनामानि — माठरः, पिङ्गलः, दण्डः, राजश्रोथौ, खरद्वारिकौ, कल्माषपक्षिणौ, जातृकारः, कुतापकौ, पिङ्गगजौ, दण्डिपुरुषौ, किशोरकौ । सौरतंत्रे तु — 'तत्र शक्रो वामपार्श्वे दण्डाख्यो दण्डनायकः । वह्निस्तु दक्षिणे पार्श्वे पिङ्गलो वामनश्च सः । यमोऽपि दक्षिणे पार्श्वे भवेन्माठरसंज्ञया । ' इति । For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy