SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्रहसर्गः तिग्मतेजाः (अस्), तिग्मद्युतिः, तिग्मभानुः, तिग्ममहाः (अस्), तिग्मरश्मिः, तिग्मरोचि: (५), तिमिरारिः, तीक्ष्णकरः, तीक्ष्णद्युतिः, तीक्ष्णभानुः, तीक्ष्णमहा: (अस्), तीव्रकरः, तीव्रभानुः, तेज:पतिः, तेजोनिधिः, तेजोराशि:, त्रयीतनु, त्रयीतपः, त्रयीमूर्तिः, त्विषानिधिः, त्विषांपतिः, त्विषांप्रभुः, त्विषामीशः, दहनांशुः, दिनकरः, दिनकर्ता (तृ), दिनदयः, दिनपतिः, दिनप्रणी:, दिनबन्धुः, दिनभर्ता (तृ), दिनमणिः, दिनरत्नम्, दिनवसुः, दिनविभु, दिनेश्वरः, दिवसकृत् (द्), दिवसेश:, दिवाकरः, दिवाधीश:, दिवानाथः, दिवानेता (तृ), दिवाभर्ता (तृ), दिवामणिः, दीधितिमान् (मतु०), दीप्तमूर्तिः, दीप्तरश्मिः, दीप्तिपति:, दृगध्यक्ष:, देवसैन्यः, धुमयीशः, द्वादशाङ्गः, द्वादशात्मा (अन्), धामधामा (अन्), धामनिधिः, धामपतिः, धाम्नानिधिः, ध्वान्तारातिः, नभ:पान्थः, नभश्चक्षुः, नभोमणिः, निदाघरुक्, (च), पद्मपाणि, पद्मबन्धुः, पद्मिनीश:, प्रचण्डांशुः, प्रजापतिः, प्रतिदिवा (अन्), प्रत्यूषाण्डम्, प्रद्योतन:, प्रभाकरः, प्रभापति:, प्रभाप्रभुः, प्रभाभर्ता (तृ), बहुरूपः, भानुकोश:-(ष:), मनुपिता (तृ), मन्दपिता (तृ), मयूखवान् (मतु०), मरीचिमान् (मतु०), महोनिधिः, महोराशिः, यमपिता (तृ०), यमपिता (तृ०), यमीपिता (तृ०), रश्मिमाली (इन्), रसाधारः, रुचिधामा (अन), रुचिभर्ता (तृ), रुचिविभुः, लोकबन्धुः, वासरकृत् (द), वासरपः, वासरेशः, विकर्तनः, विभाकरः, विभावसुः, वियन्मणिः, विरोचन:, विश्वकर्मा (अन्), वीतिहोत्र:, वेदोदयः, व्योमरत्नम्, शनिपिता (तृ), सज्ञाजानिः, सदागतिः, सप्तवाहः, सप्तसप्तिः, सहस्रगुः, सहस्राङ्कः, सहस्रार्चिः (५), सहस्रांशुः, सुरावृतः, हंसकर:, हरिदश्वः, हरिद्धयः, हरिद्वाजी (इन्), हिमाराति:, (५) अब्जिनीपतिः, अब्जिनीबन्धुः, अमरव्रत:, अम्बरध्वजः, अम्बरमणिः, अम्बुतस्करः, अम्भोजिनीश:, अयुगसप्तिः, अरुणसूतः, अमरवत:, अशिशिरगुः, अशीतकरः, अशीतद्युतिः, अशीतवृष्णिः, अहिमकरः, अहिमरश्मिः, अहिमरुचिः, अहिमरोचि: (ए), अह्नांनायकः, उष्णकिरणः, उष्णदीधितिः, उष्णमरीचिः, कठोरज्योति: (ए), कपिलद्युतिः, कमलिनीश:, किरणमाली (इन्), कौसुम्भवासाः (अस), खरगभस्ति:, खरदीधिति:, खरमरीचि:, खेचरपति:, गगनमणिः, गभस्तिपाणि:, गभस्तिमाली (इन्), गभस्तिहस्तः, धर्मकिरणः, धर्मदीधितिः, धर्ममयूखः, चण्डकिरणः, छायाधिनाथ:, छायाधिपालः, छायानायकः, जगत्प्रदीपः, जलजिनीश:, जलतस्करः, तिग्मकिरणः, तिग्मदीधितिः, तिग्ममरीचि:, तिमिरदीप्तिः, तिमिररिपुः, तीक्ष्णदीधिति:, तीक्ष्णमयूखः, तीव्रदीधितिः, तेजसांपति:, तेजसांराशि:, त्विषांनायकः, दशशतांशुः, दिननायकः, दिनाधिनाथ:, दिनाधिराज:, दिवसकरः, दिवसपति:, दिवसमणिः, दिवसविभुः, दिवसेश्वरः, दिवानयकः, द्युतीनांपतिः, नभ:केतनम्, नलिनीकान्त:, नलिनीनाथ:, नलिनीप्रियः, नलिनीविभुः, निदाघकरः निदाघभानुः, पङ्कजिनीशः, पङ्केरुहेश:, पद्मलाञ्छनः, पद्मिनीकान्तः, पद्मिनीनाथ:, पद्मिनीपाल:, पद्मिनीश्वरः, प्रतापनिधिः, प्रभाणां पतिः, भानुकेसरः, मयूखमाली For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy