SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२ ज्योतिर्विज्ञानशब्दकोषः रविपर्याया:-(१) कः, खः, गौ: (गो), द्यौः (द्यो)। (२) अंशुः, अगः, अद्रिः, अरु: (५), अर्कः, अर्चि: (५), अवि:, अहिः, आत्मा (अन्), इनः, कतिः, खगः, खाङ्कः, ज्योति: (ए), तपु (५), तर्षुः, त्वष्टा (ष्ट्र), धुकृत् (द), घुमान् (मतु.) पपी:, पाथः, पाथि:, पासि:, पीतः, पीतुः, पीथः, पीयुः, पुष्टः, पृष्णिः, पेरुः, ब्रध्नः, ब्रह्मा (अन्), भगः, भातुः, भानुः, भान्तः, भास्वान् (मतुः), मन्थः, मित्रः, वाजी (इन्), विष्णु:, शुचिः, सुरः, सूनुः, सूरः, सूर्यः, हंसः, हरिः, हस्ती (इन्), हेलि:। (३) अंशुमान् (मतु०), अध्वगः, अरुणः, अर्चिष्मान् (मतु.), अर्मया (अन्), अव्यथः, असुरः, आदित्यः, उष्णकृत् (द्), उष्णगुः, उष्णभाः, (स्), उष्णभृत् (द), उष्णरुक् (च), उष्णांशुः, उष्णोस्रः, कर्मसू:, कालकृत् (द्), कालभृत् (द्), काश्यपः, काश्यपिः, किरण:, किशोरः, कुञ्जारः, कुतपः, क्षपारिः, खद्योत:, खमणिः, खररुक् (च), खरांशुः, गभस्ति:, गोपतिः, ग्रहमुट (ए), ग्रहेशः, धर्मांशुः, चण्डांशु, चित्रार्चि: (ए) छायेशः, जगत्सूः, ज्योतिष्मान् (मतु), ज्योतिषः, तपन:, तरणिः, तरलः, तापनः, तिग्मगुः, तिग्मभाः (स), तिग्मांशुः, तीक्ष्णभा: (स्), तीक्ष्णांशुः, तीव्रांशु, त्रितनुः, त्रिमूर्तिः, दिनकृत् (द), दिनपः, दिनेश: दिवसेट् (श्), दीप्तिमान् (मतु), दृशानः, घुनाथः, धुनेता (तृ), धुपतिः, द्युप्रणी:, धुभर्ता (तृ), घुमणिः, धुरश्मि:, धरुणः, ध्वान्तारि:, पतङ्गः, पद्माक्षः, पिङ्गलः, पुष्करः, प्लवग:, भाकोष: भानुमान् (मतु०), भानेमिः, भारविः, भास्करः, महिर:, मिहिर:, मार्तण्ड:, मार्ताण्डः, मुण्डीरः, यमसूः, रात्रिद्विट (ए), रुचिपः, वारुणः, वारकृत् (द), वासन्त:, विवस्वान् (मतु.), विश्वप्साः (आकारान्तः), सप्ताश्वः, सविता (तृ०)। (४) अंशुधरः, अंशुपाणिः, अंशुभर्ता (तृ), अंशुमाली (इन्), अंशुहस्तः, अब्जपाणिः, अब्जबन्धुः, अब्जहस्तः, अभीशुमान् (मतु०), अभीषुमान् (मतु०), अम्बरीषः, अम्बुजिनीट् (श), अम्बुजेशः, अव्यथिष:, अशीतरुक् (च) अशीतांशुः, अहरीशः, अहर्नटः, अहर्पतिः, अहर्मणिः, अहस्करः, अहिमत्विट् (ए), अहिमांशुः, अह्रोभर्ता (तृ), उदरथिः, उष्णकर:, उष्णघृणिः, उष्णतेजाः (अस), उष्णधुति:, उष्णधामा (अन्), उष्णभानुः, उष्णरश्मिः, उष्णरुचिः, उष्णवपुः, (ए), उष्णवृष्णिः, कमलिनीट् (श्), कर्णपिता (तृ), कर्मसाक्षी (इन्), कान्तिपतिः, कालकृतः, कालिन्दीसूः, काश्यपेयः, कोकबन्धुः, खगवरः, खतिलकः, खरकरः, खरघृणिः, खरतेजा: (अस्), खरदीप्ति:, खरमहाः (अस्), खररश्मिः , खररुचि:, खाध्वनीन, गभस्तिमान् (मतु०), गवांविभुः, ग्रहपति: ग्रहपुषः, ग्रहराजः, धर्मकरः, धर्मघृणिः, धर्मधुतिः, धर्मभानुः, धर्मरोचि: (ष), घस्राधीशः, चण्डकरः, चण्डच्छवि:, चण्डभानुः, चण्डमहा: (अस्), चण्डरश्मिः, चित्रभानुः, चित्ररथः, छायाजानि:, छायानाथः, छायापति:, छायाभर्ता (तृ), जगच्चक्षुः (ए) जगद्दीप:, जगन्नेत्रः, जगत्साक्षी (इन्), जलचौरः, ज्योति: पीथः, तमिस्रहा (अन्), तमोतुदः, तमोपहा (अन्), तमोरिपुः, तमोहन्ता (न्तु), तिग्मकर:, For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy