SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवसर्गः २१५ जालपादकः, ज्येष्ठः, धवलपक्षः, धवलपक्षी (इन्), धोरण:, नीलाक्षः, परिप्लावी (इन्), पुरुदंशकः, प्रास्थितः, मरालः, मानसालयः, मानसोका: (अस्), मौक्तिकाशनः, वक्राङ्गः, वरट:, शङ्खः, श्वेतगरुत् (द्), श्वेतपक्षः, सङ्कुचितः, सर:काकः, सितच्छदः, सितपक्षः, सूतिः। हंसीप०-वरटा, वरला, वारटा, वारला, हंसी। रथप०-रथः, शताङ्गः, स्यन्दनः। वाहनप०-धोरणम्, पत्रम्, यानम्, युग्यम्, योग्यम्, वाहनम्, वाह्यम्, सांयात्रिकम्। विष्णुपर्याया:-अः, अच्युतः, अजः, अजित:, अद्रिधृत् (द्) अधोक्षजः, अनन्तः, अनन्तशायी (इन्), अपराजित:, अरिष्टनेमिः, अव्यय: असम्पुषः, अहिवैरिवाहः, आत्मयोनिः, आदिदेवः, आदिवराहः, इन्द्रावरजः, उच्चदेव:, उपेन्द्रः, ऋतधाम (अन्), एकशृङ्गः। । कपिलः, कवि:, काम:, कालकुन्थः, कालनेम्यरि:, कुन्दः, कृष्णः, केशट:, केशवः, केशी (इन्), कैटभजित् (द्), कैटभारिः, कोक:, कौस्तुभलक्ष्मकः, कौस्तुभवक्षाः (अस्), कौस्तुभोरा: (अस्), गदाधरः, गदापाणिः, गदी (इन्), गरुडध्वजः, गोविन्दः। ___ चक्रपाणिः, चक्री (इन्), चतुर्भुजः, चतुष्पाणिः, जगन्नाथः, जनार्दनः, जलशायी (इन्), जह्वः। तमोहा (अन्), त्रिककुत् (द्), त्रिविक्रमः, दानवशत्रुः, दामोदरः, दाशार्हः, दैत्यशत्र: दैत्यारिः, धरणीधरः, धराधरः, नरकान्तकः, नरकारातिः, नरकारिः, नरायणः, नलिनेशयः, नारायणः। पद्मनाभः, पद्मनाभिः, पाञ्चजन्यधरः, पीताम्बरः, पुण्डरीकाक्षः, पुनर्वसुः, पुराणपुरुषः, पुरुषोत्तमः, पृश्निगर्भः, प्रपितामहः, बभ्रुः, बलिध्वंसी (इन्), बलिवैरी (इन्), ब्रह्मनाभः, मञ्जुकेशी (इन्), मधुरिपुः, मल:, माधवः, मास:, मुकुन्दः, मुरमर्दनः, मुररिपुः, मुरारिः। यज्ञः, यज्ञपुरुषः, यज्ञपूरुषः, युगावर्तः, रन्तिदेव:, राहुभेदी (इन्), राहुमूर्धभित् (द), राहुवैरी (इन्), लक्ष्मीनाथः, वनमाली (इन्), वामनः, वारिशयः, वारीशशायी (इन्), वासुः, वासुदेवः, वासुभद्रः, विधुः, विरश्चनः, विरञ्चिः, विश्वक्सेनः, विश्वम्भरः, विश्वरूपः, विश्वेश्वरः, विषयी (इन्), विष्टरश्रवाः (अस्), विष्णुः, वृन्दाङ्कः, वृषशत्रुः, वृषाकपिः, वृष्णिः, वेधा: (अस), वैकुण्ठः, वैजयन्तीधरः। ___ शतधामा (अन्), शतानन्दः, शतावर्तः, शम्भुः, शशबिन्दुः, शार्ङ्गधन्वा (अन्), शार्ङ्गपाणि, शाङ्गी (इन्), शिवकीर्तनः, अक्थः, श्रन्थः, श्रीकरः, श्रीदत्तः, श्रीधरः, श्रीनिवासः, श्रीपतिः, श्रीवत्सः, श्रीवत्सलाञ्छन:, श्रीवत्साङ्क:, श्रीवास:, श्रीशः, षड्बिन्दुः, सनातन:, सहस्रपाद:, सुयामुन:, सुरारिहा (अन्), सुरोत्तमः, सुषेणः, सोमगर्भः, सौरिः, स्वभूः, स्वर्णबिन्दुः, हंस:, हरिः, हुणः, हृषीकेश: हेमशंखः, इति। तदन्यानि यौगिकनामानि-अक्षजः, अधोमुखः, असंयुतः, अहिः, आसन्दः, उदारथिः, उरुक्रमः, उरुगाय:, ऊर्ध्वकर्मा (अन्), एकदृक् (श्), एकपात् (द्), एकाङ्गः, कपिः, कालकुण्ठः, क्रतुपुरुषः, खण्डास्यः, गरुडगामी (इन्), चतुर्दष्ट्रः, चतुव्यूहः, जन्मकील:, जलेशयः, जितमन्युः, तमोघ्नः, तीर्थवादः, विधामा (अन्), त्रिपात्, (द्), दशावतारः, १५ ज्यो.वि.शब्दकोष For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy